Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tasmād asmāsu sarvvēṣu bhūmau patitēṣu satsu hē śaula hai śaula kutō māṁ tāḍayasi? kaṇṭakānāṁ mukhē pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita ētādr̥śa ēkaḥ śabdō mayā śrutaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাদ্ অস্মাসু সৰ্ৱ্ৱেষু ভূমৌ পতিতেষু সৎসু হে শৌল হৈ শৌল কুতো মাং তাডযসি? কণ্টকানাং মুখে পাদাহননং তৱ দুঃসাধ্যম্ ইব্ৰীযভাষযা গদিত এতাদৃশ একঃ শব্দো মযা শ্ৰুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাদ্ অস্মাসু সর্ৱ্ৱেষু ভূমৌ পতিতেষু সৎসু হে শৌল হৈ শৌল কুতো মাং তাডযসি? কণ্টকানাং মুখে পাদাহননং তৱ দুঃসাধ্যম্ ইব্রীযভাষযা গদিত এতাদৃশ একঃ শব্দো মযা শ্রুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာဒ် အသ္မာသု သရွွေၐု ဘူမော် ပတိတေၐု သတ္သု ဟေ ၑော်လ ဟဲ ၑော်လ ကုတော မာံ တာဍယသိ? ကဏ္ဋကာနာံ မုခေ ပါဒါဟနနံ တဝ ဒုးသာဓျမ် ဣဗြီယဘာၐယာ ဂဒိတ ဧတာဒၖၑ ဧကး ၑဗ္ဒော မယာ ၑြုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:14
11 अन्तरसन्दर्भाः  

tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,


tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvvē lōkā atīva niḥśabdā santō'tiṣṭhan|


tadāhaṁ hē rājan mārgamadhyē madhyāhnakālē mama madīyasaṅgināṁ lōkānāñca catasr̥ṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratōpi tējasvatīṁ dīptiṁ dr̥ṣṭavān|


tadāhaṁ pr̥ṣṭavān hē prabhō kō bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sōhaṁ,


tasya saṅginō lōkā api taṁ śabdaṁ śrutavantaḥ kintu kamapi na dr̥ṣṭvā stabdhāḥ santaḥ sthitavantaḥ|


vayaṁ kiṁ prabhuṁ sparddhiṣyāmahē? vayaṁ kiṁ tasmād balavantaḥ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्