Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 parasmin divasē āgrippō barṇīkī ca mahāsamāgamaṁ kr̥tvā pradhānavāhinīpatibhi rnagarasthapradhānalōkaiśca saha militvā rājagr̥hamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānītō'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 পৰস্মিন্ দিৱসে আগ্ৰিপ্পো বৰ্ণীকী চ মহাসমাগমং কৃৎৱা প্ৰধানৱাহিনীপতিভি ৰ্নগৰস্থপ্ৰধানলোকৈশ্চ সহ মিলিৎৱা ৰাজগৃহমাগত্য সমুপস্থিতৌ তদা ফীষ্টস্যাজ্ঞযা পৌল আনীতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 পরস্মিন্ দিৱসে আগ্রিপ্পো বর্ণীকী চ মহাসমাগমং কৃৎৱা প্রধানৱাহিনীপতিভি র্নগরস্থপ্রধানলোকৈশ্চ সহ মিলিৎৱা রাজগৃহমাগত্য সমুপস্থিতৌ তদা ফীষ্টস্যাজ্ঞযা পৌল আনীতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ပရသ္မိန် ဒိဝသေ အာဂြိပ္ပော ဗရ္ဏီကီ စ မဟာသမာဂမံ ကၖတွာ ပြဓာနဝါဟိနီပတိဘိ ရ္နဂရသ္ထပြဓာနလောကဲၑ္စ သဟ မိလိတွာ ရာဇဂၖဟမာဂတျ သမုပသ္ထိတော် တဒါ ဖီၐ္ဋသျာဇ္ဉယာ ပေါ်လ အာနီတော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 parasmin divasE AgrippO barNIkI ca mahAsamAgamaM kRtvA pradhAnavAhinIpatibhi rnagarasthapradhAnalOkaizca saha militvA rAjagRhamAgatya samupasthitau tadA phISTasyAjnjayA paula AnItO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:23
18 अन्तरसन्दर्भाः  

kintu hērōd yadā svajanmadinē pradhānalōkēbhyaḥ sēnānībhyaśca gālīlpradēśīyaśrēṣṭhalōkēbhyaśca rātrau bhōjyamēkaṁ kr̥tavān


paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|


kiyaddinēbhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|


ētasyāṁ kathāyāṁ kathitāyāṁ sa rājā sō'dhipati rbarṇīkī sabhāsthā lōkāśca tasmād utthāya


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


yē ca saṁsārē caranti tai rnāticaritavyaṁ yata ihalēाkasya kautukō vicalati|


yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|


sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|


yataḥ saṁsārē yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣō darśanēndriyasyābhilāṣō jīvanasya garvvaśca sarvvamētat pitr̥tō na jāyatē kintu saṁsāradēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्