Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhōktum udyatō'bhaviṣyaṁ, kintu tē mama samapavādaṁ kurvvanti sa yadi kalpitamātrō bhavati tarhi tēṣāṁ karēṣu māṁ samarpayituṁ kasyāpyadhikārō nāsti, kaisarasya nikaṭē mama vicārō bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কঞ্চিদপৰাধং কিঞ্চন ৱধাৰ্হং কৰ্ম্ম ৱা যদ্যহম্ অকৰিষ্যং তৰ্হি প্ৰাণহননদণ্ডমপি ভোক্তুম্ উদ্যতোঽভৱিষ্যং, কিন্তু তে মম সমপৱাদং কুৰ্ৱ্ৱন্তি স যদি কল্পিতমাত্ৰো ভৱতি তৰ্হি তেষাং কৰেষু মাং সমৰ্পযিতুং কস্যাপ্যধিকাৰো নাস্তি, কৈসৰস্য নিকটে মম ৱিচাৰো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কঞ্চিদপরাধং কিঞ্চন ৱধার্হং কর্ম্ম ৱা যদ্যহম্ অকরিষ্যং তর্হি প্রাণহননদণ্ডমপি ভোক্তুম্ উদ্যতোঽভৱিষ্যং, কিন্তু তে মম সমপৱাদং কুর্ৱ্ৱন্তি স যদি কল্পিতমাত্রো ভৱতি তর্হি তেষাং করেষু মাং সমর্পযিতুং কস্যাপ্যধিকারো নাস্তি, কৈসরস্য নিকটে মম ৱিচারো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကဉ္စိဒပရာဓံ ကိဉ္စန ဝဓာရှံ ကရ္မ္မ ဝါ ယဒျဟမ် အကရိၐျံ တရှိ ပြာဏဟနနဒဏ္ဍမပိ ဘောက္တုမ် ဥဒျတော'ဘဝိၐျံ, ကိန္တု တေ မမ သမပဝါဒံ ကုရွွန္တိ သ ယဒိ ကလ္ပိတမာတြော ဘဝတိ တရှိ တေၐာံ ကရေၐု မာံ သမရ္ပယိတုံ ကသျာပျဓိကာရော နာသ္တိ, ကဲသရသျ နိကဋေ မမ ဝိစာရော ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:11
17 अन्तरसन्दर्भाः  

kintu paulastān avadat rōmilōkayōrāvayōḥ kamapi dōṣam na niścitya sarvvēṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kr̥tvā nayantu|


tataḥ paulē pratyuttaraṁ dātum udyatē sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicārō'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|


padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasēnāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ rōmilōkaṁ praharttuṁ yuṣmākam adhikārōsti?


tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti|


tadā phīṣṭō mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭē kiṁ tava vicārō bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|


tadā paulō mahārājasya nikaṭē vicāritō bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ prēṣayituṁ na śaknōmi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|


kintvēṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kr̥tavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicāritō bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ prēṣayituṁ matimakaravam|


tata āgrippaḥ phīṣṭam avadat, yadyēṣa mānuṣaḥ kaisarasya nikaṭē vicāritō bhavituṁ na prārthayiṣyat tarhi muktō bhavitum aśakṣyat|


kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|


tē yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavantō 'smān dūrīkr̥tavantaśca, ta īśvarāya na rōcantē sarvvēṣāṁ mānavānāṁ vipakṣā bhavanti ca;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्