Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 tavāpavādakagaṇa āgatē tava kathāṁ śrōṣyāmi| hērōdrājagr̥hē taṁ sthāpayitum ādiṣṭavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তৱাপৱাদকগণ আগতে তৱ কথাং শ্ৰোষ্যামি| হেৰোদ্ৰাজগৃহে তং স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তৱাপৱাদকগণ আগতে তৱ কথাং শ্রোষ্যামি| হেরোদ্রাজগৃহে তং স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဝါပဝါဒကဂဏ အာဂတေ တဝ ကထာံ ၑြောၐျာမိ၊ ဟေရောဒြာဇဂၖဟေ တံ သ္ထာပယိတုမ် အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tavApavAdakagaNa AgatE tava kathAM zrOSyAmi| hErOdrAjagRhE taM sthApayitum AdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:35
14 अन्तरसन्दर्भाः  

anantaraṁ hērōd saṁjñakē rājñi rājyaṁ śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvudaḥ pūrvvasyā diśō yirūśālamnagaraṁ samētya kathayamāsuḥ,


anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|


tadā hērōd rājā kathāmētāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya


anantaram adhipatēḥ sēnā adhipatē rgr̥haṁ yīśumānīya tasya samīpē sēnāsamūhaṁ saṁjagr̥huḥ|


tadanantaraṁ pratyūṣē tē kiyaphāgr̥hād adhipatē rgr̥haṁ yīśum anayan kintu yasmin aśucitvē jātē tai rnistārōtsavē na bhōktavyaṁ, tasya bhayād yihūdīyāstadgr̥haṁ nāviśan|


tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|


pañcabhyō dinēbhyaḥ paraṁ hanānīyanāmā mahāyājakō'dhipatēḥ samakṣaṁ paulasya prātikūlyēna nivēdayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kr̥tvā kaisariyānagaram āgacchat|


adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam|


mamōpari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya tēṣāmēva sākṣyadānam ucitam|


tadā phīlikṣa ētāṁ kathāṁ śrutvā tanmatasya viśēṣavr̥ttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kr̥tvā kathitavān luṣiyē sahasrasēnāpatau samāyātē sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|


anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sēvanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasēnāpatim ādiṣṭavān|


tatōham ityuttaram avadaṁ yāvad apōditō janaḥ svāpavādakān sākṣāt kr̥tvā svasmin yō'parādha ārōpitastasya pratyuttaraṁ dātuṁ suyōgaṁ na prāpnōti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ rōmilōkānāṁ rīti rnahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्