Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं सहस्रसेनापति र्द्वौ शतसेनापती आहूयेदम् आदिशत्, युवां रात्रौ प्रहरैकावशिष्टायां सत्यां कैसरियानगरं यातुं पदातिसैन्यानां द्वे शते घोटकारोहिसैन्यानां सप्ततिं शक्तिधारिसैन्यानां द्वे शते च जनान् सज्जितान् कुरुतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং সহস্ৰসেনাপতি ৰ্দ্ৱৌ শতসেনাপতী আহূযেদম্ আদিশৎ, যুৱাং ৰাত্ৰৌ প্ৰহৰৈকাৱশিষ্টাযাং সত্যাং কৈসৰিযানগৰং যাতুং পদাতিসৈন্যানাং দ্ৱে শতে ঘোটকাৰোহিসৈন্যানাং সপ্ততিং শক্তিধাৰিসৈন্যানাং দ্ৱে শতে চ জনান্ সজ্জিতান্ কুৰুতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং সহস্রসেনাপতি র্দ্ৱৌ শতসেনাপতী আহূযেদম্ আদিশৎ, যুৱাং রাত্রৌ প্রহরৈকাৱশিষ্টাযাং সত্যাং কৈসরিযানগরং যাতুং পদাতিসৈন্যানাং দ্ৱে শতে ঘোটকারোহিসৈন্যানাং সপ্ততিং শক্তিধারিসৈন্যানাং দ্ৱে শতে চ জনান্ সজ্জিতান্ কুরুতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ သဟသြသေနာပတိ ရ္ဒွေါ် ၑတသေနာပတီ အာဟူယေဒမ် အာဒိၑတ်, ယုဝါံ ရာတြော် ပြဟရဲကာဝၑိၐ္ဋာယာံ သတျာံ ကဲသရိယာနဂရံ ယာတုံ ပဒါတိသဲနျာနာံ ဒွေ ၑတေ ဃောဋကာရောဟိသဲနျာနာံ သပ္တတိံ ၑက္တိဓာရိသဲနျာနာံ ဒွေ ၑတေ စ ဇနာန် သဇ္ဇိတာန် ကုရုတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:23
8 अन्तरसन्दर्भाः  

tadā sa yāminyāścaturthapraharē padbhyāṁ vrajan tēṣāmantikaṁ gatavān|


yadi dvitīyē tr̥tīyē vā praharē samāgatya tathaiva paśyati, tarhi taēva dāsā dhanyāḥ|


yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|


sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat|


parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān|


tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān|


kintu luṣiyaḥ sahasrasēnāpatirāgatya balād asmākaṁ karēbhya ēnaṁ gr̥hītvā


philipaścāsdōdnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagarē susaṁvādaṁ pracārayan gatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्