Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 সভাসদ্লোকান্ প্ৰতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্ৰাতৃগণা অদ্য যাৱৎ সৰলেন সৰ্ৱ্ৱান্তঃকৰণেনেশ্ৱৰস্য সাক্ষাদ্ আচৰামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 সভাসদ্লোকান্ প্রতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্রাতৃগণা অদ্য যাৱৎ সরলেন সর্ৱ্ৱান্তঃকরণেনেশ্ৱরস্য সাক্ষাদ্ আচরামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သဘာသဒ္လေါကာန် ပြတိ ပေါ်လော'နနျဒၖၐ္ဋျာ ပၑျန် အကထယတ်, ဟေ ဘြာတၖဂဏာ အဒျ ယာဝတ် သရလေန သရွွာန္တးကရဏေနေၑွရသျ သာက္ၐာဒ် အာစရာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:1
17 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati|


hē pitr̥gaṇā hē bhrātr̥gaṇāḥ, idānīṁ mama nivēdanē samavadhatta|


yihūdīyalōkāḥ paulaṁ kutō'pavadantē tasya vr̥ttāntaṁ jñātuṁ vāñchan sahasrasēnāpatiḥ parē'hani paulaṁ bandhanāt mōcayitvā pradhānayājakān mahāsabhāyāḥ sarvvalōkāśca samupasthātum ādiśya tēṣāṁ sannidhau paulam avarōhya sthāpitavān|


mahāyājakaḥ sabhāsadaḥ prācīnalōkāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt tēṣāṁ samīpād dammēṣakanagaranivāsibhrātr̥gaṇārtham ājñāpatrāṇi gr̥hītvā yē tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammēṣakanagaraṁ gatōsmi|


ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|


tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan|


kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān|


anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi|


īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|


tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan|


mayā kimapyaparāddhamityahaṁ na vēdmi kintvētēna mama niraparādhatvaṁ na niścīyatē prabhurēva mama vicārayitāsti|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|


aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yatō vayam uttamamanōviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|


yē ca khrīṣṭadharmmē yuṣmākaṁ sadācāraṁ dūṣayanti tē duṣkarmmakāriṇāmiva yuṣmākam apavādēna yat lajjitā bhavēyustadarthaṁ yuṣmākam uttamaḥ saṁvēdō bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्