Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 vayaṁ sōranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyāntō'bhavat tatra bhrātr̥gaṇaṁ namaskr̥tya dinamēkaṁ taiḥ sārddham uṣatavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 वयं सोरनगरात् नावा प्रस्थाय तलिमायिनगरम् उपातिष्ठाम तत्रास्माकं समुद्रीयमार्गस्यान्तोऽभवत् तत्र भ्रातृगणं नमस्कृत्य दिनमेकं तैः सार्द्धम् उषतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱযং সোৰনগৰাৎ নাৱা প্ৰস্থায তলিমাযিনগৰম্ উপাতিষ্ঠাম তত্ৰাস্মাকং সমুদ্ৰীযমাৰ্গস্যান্তোঽভৱৎ তত্ৰ ভ্ৰাতৃগণং নমস্কৃত্য দিনমেকং তৈঃ সাৰ্দ্ধম্ উষতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱযং সোরনগরাৎ নাৱা প্রস্থায তলিমাযিনগরম্ উপাতিষ্ঠাম তত্রাস্মাকং সমুদ্রীযমার্গস্যান্তোঽভৱৎ তত্র ভ্রাতৃগণং নমস্কৃত্য দিনমেকং তৈঃ সার্দ্ধম্ উষতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝယံ သောရနဂရာတ် နာဝါ ပြသ္ထာယ တလိမာယိနဂရမ် ဥပါတိၐ္ဌာမ တတြာသ္မာကံ သမုဒြီယမာရ္ဂသျာန္တော'ဘဝတ် တတြ ဘြာတၖဂဏံ နမသ္ကၖတျ ဒိနမေကံ တဲး သာရ္ဒ္ဓမ် ဥၐတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:7
13 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?


tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān


hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|


tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān|


tatrāsmāsu bahudināni prōṣitēṣu yihūdīyadēśād āgatyāgābanāmā bhaviṣyadvādī samupasthitavān|


asmāsu yirūśālamyupasthitēṣu tatrasthabhrātr̥gaṇō'smān āhlādēna gr̥hītavān|


anantaraṁ sa tān natvā svīyapracāraṇēna bhinnadēśīyān pratīśvarō yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|


kuprōpadvīpaṁ dr̥ṣṭvā taṁ savyadiśi sthāpayitvā suriyādēśaṁ gatvā pōtasthadravyāṇyavarōhayituṁ sōranagarē lāgitavantaḥ|


kiyaddinēbhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|


tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|


yuṣmākaṁ sarvvān nāyakān pavitralōkāṁśca namaskuruta| aparam itāliyādēśīyānāṁ namaskāraṁ jñāsyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्