Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:40 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

40 tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 तेनानुज्ञातः पौलः सोपानोपरि तिष्ठन् हस्तेनेङ्गितं कृतवान्, तस्मात् सर्व्वे सुस्थिरा अभवन्। तदा पौल इब्रीयभाषया कथयितुम् आरभत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তেনানুজ্ঞাতঃ পৌলঃ সোপানোপৰি তিষ্ঠন্ হস্তেনেঙ্গিতং কৃতৱান্, তস্মাৎ সৰ্ৱ্ৱে সুস্থিৰা অভৱন্| তদা পৌল ইব্ৰীযভাষযা কথযিতুম্ আৰভত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তেনানুজ্ঞাতঃ পৌলঃ সোপানোপরি তিষ্ঠন্ হস্তেনেঙ্গিতং কৃতৱান্, তস্মাৎ সর্ৱ্ৱে সুস্থিরা অভৱন্| তদা পৌল ইব্রীযভাষযা কথযিতুম্ আরভত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တေနာနုဇ္ဉာတး ပေါ်လး သောပါနောပရိ တိၐ္ဌန် ဟသ္တေနေင်္ဂိတံ ကၖတဝါန်, တသ္မာတ် သရွွေ သုသ္ထိရာ အဘဝန်၊ တဒါ ပေါ်လ ဣဗြီယဘာၐယာ ကထယိတုမ် အာရဘတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tEnAnujnjAtaH paulaH sOpAnOpari tiSThan hastEnEggitaM kRtavAn, tasmAt sarvvE susthirA abhavan| tadA paula ibrIyabhASayA kathayitum Arabhata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:40
16 अन्तरसन्दर्भाः  

yihūdīyānāṁ rājēti vākyaṁ yūnānīyarōmīyēbrīyākṣarai rlikhitaṁ tacchirasa ūrddhvē'sthāpyata|


ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat|


tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|


sā lipiḥ ibrīyayūnānīyarōmīyabhāṣābhi rlikhitā; yīśōḥ kruśavēdhanasthānaṁ nagarasya samīpaṁ, tasmād bahavō yihūdīyāstāṁ paṭhitum ārabhanta|


tasminnagarē mēṣanāmnō dvārasya samīpē ibrīyabhāṣayā baithēsdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt|


ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|


pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|


ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ|


tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,


tēṣu sōpānasyōpari prāptēṣu lōkānāṁ sāhasakāraṇāt sēnāgaṇaḥ paulamuttōlya nītavān|


tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvvē lōkā atīva niḥśabdā santō'tiṣṭhan|


tasmād asmāsu sarvvēṣu bhūmau patitēṣu satsu hē śaula hai śaula kutō māṁ tāḍayasi? kaṇṭakānāṁ mukhē pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita ētādr̥śa ēkaḥ śabdō mayā śrutaḥ|


tasmin samayē śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadēśīyānāṁ vidhavāstrīgaṇa upēkṣitē sati ibrīyalōkaiḥ sahānyadēśīyānāṁ vivāda upātiṣṭhat|


paśyāhaṁ cairavad āgacchāmi yō janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dr̥śyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|


tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्