Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 শিশূনাং ৎৱক্ছেদনাদ্যাচৰণং প্ৰতিষিধ্য ৎৱং ভিন্নদেশনিৱাসিনো যিহূদীযলোকান্ মূসাৱাক্যম্ অশ্ৰদ্ধাতুম্ উপদিশসীতি তৈঃ শ্ৰুতমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 শিশূনাং ৎৱক্ছেদনাদ্যাচরণং প্রতিষিধ্য ৎৱং ভিন্নদেশনিৱাসিনো যিহূদীযলোকান্ মূসাৱাক্যম্ অশ্রদ্ধাতুম্ উপদিশসীতি তৈঃ শ্রুতমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ၑိၑူနာံ တွက္ဆေဒနာဒျာစရဏံ ပြတိၐိဓျ တွံ ဘိန္နဒေၑနိဝါသိနော ယိဟူဒီယလောကာန် မူသာဝါကျမ် အၑြဒ္ဓါတုမ် ဥပဒိၑသီတိ တဲး ၑြုတမသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaM bhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:21
12 अन्तरसन्दर्भाः  

paulastaṁ svasaṅginaṁ karttuṁ matiṁ kr̥tvā taṁ gr̥hītvā taddēśanivāsināṁ yihūdīyānām anurōdhāt tasya tvakchēdaṁ kr̥tavān yatastasya pitā bhinnadēśīyalōka iti sarvvairajñāyata|


tvamatrāgatōsīti vārttāṁ samākarṇya jananivahō militvāvaśyamēvāgamiṣyati; ataēva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|


prōccaiḥ prāvōcan, hē isrāyēllōkāḥ sarvvē sāhāyyaṁ kuruta| yō manuja ētēṣāṁ lōkānāṁ mūsāvyavasthāyā ētasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa ēṣaḥ; viśēṣataḥ sa bhinnadēśīyalōkān mandiram ānīya pavitrasthānamētad apavitramakarōt|


dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|


aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्