Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

36 ētāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 एतां कथां कथयित्वा स जानुनी पातयित्वा सर्वैः सह प्रार्थयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 এতাং কথাং কথযিৎৱা স জানুনী পাতযিৎৱা সৰ্ৱৈঃ সহ প্ৰাৰ্থযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 এতাং কথাং কথযিৎৱা স জানুনী পাতযিৎৱা সর্ৱৈঃ সহ প্রার্থযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဧတာံ ကထာံ ကထယိတွာ သ ဇာနုနီ ပါတယိတွာ သရွဲး သဟ ပြာရ္ထယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:36
9 अन्तरसन्दर्भाः  

paścāt sa tasmād ēkaśarakṣēpād bahi rgatvā jānunī pātayitvā ētat prārthayāñcakrē,


anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|


tatastēṣu saptasu dinēṣu yāpitēṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt tē sabālavr̥ddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭē jānupātaṁ prārthayāmahi|


tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|


kintu pitarastāḥ sarvvā bahiḥ kr̥tvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dr̥ṣṭiṁ kr̥tvā kathitavān, hē ṭābīthē tvamuttiṣṭha, iti vākya uktē sā strī cakṣuṣī prōnmīlya pitaram avalōkyōtthāyōpāviśat|


atō hētōḥ svargapr̥thivyōḥ sthitaḥ kr̥tsnō vaṁśō yasya nāmnā vikhyātastam


yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्