Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:31 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

31 iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইতি হেতো ৰ্যূযং সচৈতন্যাঃ সন্তস্তিষ্টত, অহঞ্চ সাশ্ৰুপাতঃ সন্ ৱৎসৰত্ৰযং যাৱদ্ দিৱানিশং প্ৰতিজনং বোধযিতুং ন ন্যৱৰ্ত্তে তদপি স্মৰত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইতি হেতো র্যূযং সচৈতন্যাঃ সন্তস্তিষ্টত, অহঞ্চ সাশ্রুপাতঃ সন্ ৱৎসরত্রযং যাৱদ্ দিৱানিশং প্রতিজনং বোধযিতুং ন ন্যৱর্ত্তে তদপি স্মরত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတိ ဟေတော ရျူယံ သစဲတနျား သန္တသ္တိၐ္ဋတ, အဟဉ္စ သာၑြုပါတး သန် ဝတ္သရတြယံ ယာဝဒ် ဒိဝါနိၑံ ပြတိဇနံ ဗောဓယိတုံ န နျဝရ္တ္တေ တဒပိ သ္မရတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:31
22 अन्तरसन्दर्भाः  

kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja|


aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yuṣmān kaścētitavān?


yathā yūyam ētadbhāvighaṭanā uttarttuṁ manujasutasya sammukhē saṁsthātuñca yōgyā bhavatha kāraṇādasmāt sāvadhānāḥ santō nirantaraṁ prārthayadhvaṁ|


itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|


paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat|


paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān|


phalataḥ sarvvathā namramanāḥ san bahuśrupātēna yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhōḥ sēvāmakaravaṁ|


saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|


bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān|


yuṣmān trapayitumahamētāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabōdhayāmi|


yatō'nēkē vipathē caranti tē ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyatē|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|


yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?


vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu kō'pi yad asmābhi rbhāragrastō na bhavēt tadarthaṁ śramēṇa klēśēna ca divāniśaṁ kāryyam akurmma|


kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|


yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt|


aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्