Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততো নগৰাধিপতিস্তান্ স্থিৰান্ কৃৎৱা কথিতৱান্ হে ইফিষাযাঃ সৰ্ৱ্ৱে লোকা আকৰ্ণযত, অৰ্তিমীমহাদেৱ্যা মহাদেৱাৎ পতিতাযাস্তৎপ্ৰতিমাযাশ্চ পূজনম ইফিষনগৰস্থাঃ সৰ্ৱ্ৱে লোকাঃ কুৰ্ৱ্ৱন্তি, এতৎ কে ন জানন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততো নগরাধিপতিস্তান্ স্থিরান্ কৃৎৱা কথিতৱান্ হে ইফিষাযাঃ সর্ৱ্ৱে লোকা আকর্ণযত, অর্তিমীমহাদেৱ্যা মহাদেৱাৎ পতিতাযাস্তৎপ্রতিমাযাশ্চ পূজনম ইফিষনগরস্থাঃ সর্ৱ্ৱে লোকাঃ কুর্ৱ্ৱন্তি, এতৎ কে ন জানন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတော နဂရာဓိပတိသ္တာန် သ္ထိရာန် ကၖတွာ ကထိတဝါန် ဟေ ဣဖိၐာယား သရွွေ လောကာ အာကရ္ဏယတ, အရ္တိမီမဟာဒေဝျာ မဟာဒေဝါတ် ပတိတာယာသ္တတ္ပြတိမာယာၑ္စ ပူဇနမ ဣဖိၐနဂရသ္ထား သရွွေ လောကား ကုရွွန္တိ, ဧတတ် ကေ န ဇာနန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:35
9 अन्तरसन्दर्भाः  

īśvaraḥ pāpināṁ kathāṁ na śr̥ṇōti kintu yō janastasmin bhaktiṁ kr̥tvā tadiṣṭakriyāṁ karōti tasyaiva kathāṁ śr̥ṇōti ētad vayaṁ jānīmaḥ|


tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|


kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|


kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ|


tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca|


yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|


kaṭhōramanasāṁ kāpaṭyād anr̥tavādināṁ vivāhaniṣēdhakānāṁ bhakṣyaviśēṣaniṣēdhakānāñca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्