Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tē tam arēyapāganāma vicārasthānam ānīya prāvōcan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdr̥śaṁ ētad asmān śrāvaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তে তম্ অৰেযপাগনাম ৱিচাৰস্থানম্ আনীয প্ৰাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্ৰাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্ৰাৱয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তে তম্ অরেযপাগনাম ৱিচারস্থানম্ আনীয প্রাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্রাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্রাৱয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေ တမ် အရေယပါဂနာမ ဝိစာရသ္ထာနမ် အာနီယ ပြာဝေါစန် ဣဒံ ယန္နဝီနံ မတံ တွံ ပြာစီကၑ ဣဒံ ကီဒၖၑံ ဧတဒ် အသ္မာန် ၑြာဝယ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:19
12 अन्तरसन्दर्भाः  

yūyaṁ mannāmahētōḥ śāstr̥ṇāṁ rājñāñca samakṣaṁ tānanyadēśinaścādhi sākṣitvārthamānēṣyadhvē|


tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


yāmimām asambhavakathām asmākaṁ karṇagōcarīkr̥tavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|


paulō'rēyapāgasya madhyē tiṣṭhan ētāṁ kathāṁ pracāritavān, hē āthīnīyalōkā yūyaṁ sarvvathā dēvapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi|


tathāpi kēcillōkāstēna sārddhaṁ militvā vyaśvasan tēṣāṁ madhyē 'rēyapāgīyadiyanusiyō dāmārīnāmā kācinnārī kiyantō narāścāsan|


tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|


alpadināt paraṁ phīlikṣō'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vr̥ttāntam aśrauṣīt|


tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrōtum abhilaṣāmi| tadā phīṣṭō vyāharat śvastadīyāṁ kathāṁ tvaṁ śrōṣyasi|


tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyatē| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्