Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tasmād anēkē yihūdīyā anyadēśīyānāṁ mānyā striyaḥ puruṣāścānēkē vyaśvasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् अनेके यिहूदीया अन्यदेशीयानां मान्या स्त्रियः पुरुषाश्चानेके व्यश्वसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ অনেকে যিহূদীযা অন্যদেশীযানাং মান্যা স্ত্ৰিযঃ পুৰুষাশ্চানেকে ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ অনেকে যিহূদীযা অন্যদেশীযানাং মান্যা স্ত্রিযঃ পুরুষাশ্চানেকে ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် အနေကေ ယိဟူဒီယာ အနျဒေၑီယာနာံ မာနျာ သ္တြိယး ပုရုၐာၑ္စာနေကေ ဝျၑွသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd anEkE yihUdIyA anyadEzIyAnAM mAnyA striyaH puruSAzcAnEkE vyazvasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:12
13 अन्तरसन्दर्भाः  

īśvararājyāpēkṣyarimathīyayūṣaphanāmā mānyamantrī samētya pīlātasavidhaṁ nirbhayō gatvā yīśōrdēhaṁ yayācē|


yō janō nidēśaṁ tasya grahīṣyati mamōpadēśō mattō bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|


tataḥ pauैlabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēेśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|


paramēśvarō dinē dinē paritrāṇabhājanai rmaṇḍalīm avarddhayat|


hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē|


ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"


yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|


atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्