Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অথ নিশীথসমযে পৌলসীলাৱীশ্ৱৰমুদ্দিশ্য প্ৰাথনাং গানঞ্চ কৃতৱন্তৌ, কাৰাস্থিতা লোকাশ্চ তদশৃণ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অথ নিশীথসমযে পৌলসীলাৱীশ্ৱরমুদ্দিশ্য প্রাথনাং গানঞ্চ কৃতৱন্তৌ, কারাস্থিতা লোকাশ্চ তদশৃণ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အထ နိၑီထသမယေ ပေါ်လသီလာဝီၑွရမုဒ္ဒိၑျ ပြာထနာံ ဂါနဉ္စ ကၖတဝန္တော်, ကာရာသ္ထိတာ လောကာၑ္စ တဒၑၖဏွန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAM gAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:25
38 अन्तरसन्दर्भाः  

paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|


tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


tataḥ svēṣāṁ lābhasya pratyāśā viphalā jātēti vilōkya tasyāḥ prabhavaḥ paulaṁ sīlañca dhr̥tvākr̥ṣya vicārasthānē'dhipatīnāṁ samīpam ānayan|


tathā rātrēstasminnēva daṇḍē sa tau gr̥hītvā tayōḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvvē parijanāśca majjitā abhavan|


kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|


aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|


yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|


sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca


hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|


yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu|


yadi khrīṣṭasya nāmahētunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yatō gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati tēṣāṁ madhyē sa nindyatē kintu yuṣmanmadhyē praśaṁsyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्