Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তেষাম্ অস্মাকঞ্চ মধ্যে কিমপি ৱিশেষং ন স্থাপযিৎৱা তানধি স্ৱযং প্ৰমাণং দত্তৱান্ ইতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তেষাম্ অস্মাকঞ্চ মধ্যে কিমপি ৱিশেষং ন স্থাপযিৎৱা তানধি স্ৱযং প্রমাণং দত্তৱান্ ইতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေၐာမ် အသ္မာကဉ္စ မဓျေ ကိမပိ ဝိၑေၐံ န သ္ထာပယိတွာ တာနဓိ သွယံ ပြမာဏံ ဒတ္တဝါန် ဣတိ ယူယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:9
24 अन्तरसन्दर्भाः  

tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi|


anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|


tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san


tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|


tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēेśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|


tatrōpasthāya tannagarasthamaṇḍalīṁ saṁgr̥hya svābhyāma īśvarō yadyat karmmakarōt tathā yēna prakārēṇa bhinnadēśīyalōkān prati viśvāsarūpadvāram amōcayad ētān sarvvavr̥ttāntān tān jñāpitavantau|


yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē|


anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|


taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|


chinnatvag bhr̥tvā ya āhūtaḥ sa prakr̥ṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|


atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्