Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনন্তৰং বৰ্ণব্বাপৌলাভ্যাম্ ঈশ্ৱৰো ভিন্নদেশীযানাং মধ্যে যদ্যদ্ আশ্চৰ্য্যম্ অদ্ভুতঞ্চ কৰ্ম্ম কৃতৱান্ তদ্ৱৃত্তান্তং তৌ স্ৱমুখাভ্যাম্ অৱৰ্ণযতাং সভাস্থাঃ সৰ্ৱ্ৱে নীৰৱাঃ সন্তঃ শ্ৰুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনন্তরং বর্ণব্বাপৌলাভ্যাম্ ঈশ্ৱরো ভিন্নদেশীযানাং মধ্যে যদ্যদ্ আশ্চর্য্যম্ অদ্ভুতঞ্চ কর্ম্ম কৃতৱান্ তদ্ৱৃত্তান্তং তৌ স্ৱমুখাভ্যাম্ অৱর্ণযতাং সভাস্থাঃ সর্ৱ্ৱে নীরৱাঃ সন্তঃ শ্রুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနန္တရံ ဗရ္ဏဗ္ဗာပေါ်လာဘျာမ် ဤၑွရော ဘိန္နဒေၑီယာနာံ မဓျေ ယဒျဒ် အာၑ္စရျျမ် အဒ္ဘုတဉ္စ ကရ္မ္မ ကၖတဝါန် တဒွၖတ္တာန္တံ တော် သွမုခါဘျာမ် အဝရ္ဏယတာံ သဘာသ္ထား သရွွေ နီရဝါး သန္တး ၑြုတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:12
6 अन्तरसन्दर्भाः  

tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dr̥ṣṭā yūyaṁ na pratyēṣyatha|


tatrōpasthāya tannagarasthamaṇḍalīṁ saṁgr̥hya svābhyāma īśvarō yadyat karmmakarōt tathā yēna prakārēṇa bhinnadēśīyalōkān prati viśvāsarūpadvāram amōcayad ētān sarvvavr̥ttāntān tān jñāpitavantau|


tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|


yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|


anantaraṁ sa tān natvā svīyapracāraṇēna bhinnadēśīyān pratīśvarō yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|


bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्