Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ইত্থং তে তস্যোপদ্ৱীপস্য সৰ্ৱ্ৱত্ৰ ভ্ৰমন্তঃ পাফনগৰম্ উপস্থিতাঃ; তত্ৰ সুৱিৱেচকেন সৰ্জিযপৌলনাম্না তদ্দেশাধিপতিনা সহ ভৱিষ্যদ্ৱাদিনো ৱেশধাৰী বৰ্যীশুনামা যো মাযাৱী যিহূদী আসীৎ তং সাক্ষাৎ প্ৰাপ্তৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ইত্থং তে তস্যোপদ্ৱীপস্য সর্ৱ্ৱত্র ভ্রমন্তঃ পাফনগরম্ উপস্থিতাঃ; তত্র সুৱিৱেচকেন সর্জিযপৌলনাম্না তদ্দেশাধিপতিনা সহ ভৱিষ্যদ্ৱাদিনো ৱেশধারী বর্যীশুনামা যো মাযাৱী যিহূদী আসীৎ তং সাক্ষাৎ প্রাপ্তৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဣတ္ထံ တေ တသျောပဒွီပသျ သရွွတြ ဘြမန္တး ပါဖနဂရမ် ဥပသ္ထိတား; တတြ သုဝိဝေစကေန သရ္ဇိယပေါ်လနာမ္နာ တဒ္ဒေၑာဓိပတိနာ သဟ ဘဝိၐျဒွါဒိနော ဝေၑဓာရီ ဗရျီၑုနာမာ ယော မာယာဝီ ယိဟူဒီ အာသီတ် တံ သာက္ၐာတ် ပြာပ္တဝတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:6
24 अन्तरसन्दर्भाः  

tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|


yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|


aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|


atha tē yirīhōnagaraṁ prāptāstasmāt śiṣyai rlōkaiśca saha yīśō rgamanakālē ṭīmayasya putrō barṭīmayanāmā andhastanmārgapārśvē bhikṣārtham upaviṣṭaḥ|


tadanantaraṁ paulastatsaṅginau ca pāphanagarāt prōtaṁ cālayitvā pamphuliyādēśasya pargīnagaram agacchan kintu yōhan tayōḥ samīpād ētya yirūśālamaṁ pratyāgacchat|


kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|


tādr̥śā bhāktaprēritāḥ pravañcakāḥ kāravō bhūtvā khrīṣṭasya prēritānāṁ vēśaṁ dhārayanti|


yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanasō viśvāsaviṣayē 'grāhyāścaitē lōkā api satyamataṁ prati vipakṣatāṁ kurvvanti|


hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्