Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:47 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

47 prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 प्रभुरस्मान् इत्थम् आदिष्टवान् यथा, यावच्च जगतः सीमां लोकानां त्राणकारणात्। मयान्यदेशमध्ये त्वं स्थापितो भूः प्रदीपवत्॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 প্ৰভুৰস্মান্ ইত্থম্ আদিষ্টৱান্ যথা, যাৱচ্চ জগতঃ সীমাং লোকানাং ত্ৰাণকাৰণাৎ| মযান্যদেশমধ্যে ৎৱং স্থাপিতো ভূঃ প্ৰদীপৱৎ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 প্রভুরস্মান্ ইত্থম্ আদিষ্টৱান্ যথা, যাৱচ্চ জগতঃ সীমাং লোকানাং ত্রাণকারণাৎ| মযান্যদেশমধ্যে ৎৱং স্থাপিতো ভূঃ প্রদীপৱৎ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ပြဘုရသ္မာန် ဣတ္ထမ် အာဒိၐ္ဋဝါန် ယထာ, ယာဝစ္စ ဇဂတး သီမာံ လောကာနာံ တြာဏကာရဏာတ်၊ မယာနျဒေၑမဓျေ တွံ သ္ထာပိတော ဘူး ပြဒီပဝတ်။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:47
35 अन्तरसन्दर्भाः  

atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||


tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


tataḥ sō'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadēśīyānāṁ samīpaṁ prēṣayiṣyē|


bhaviṣyadvādigaṇō mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adadurētad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvvēṣāṁ samīpē pramāṇaṁ dattvādya yāvat tiṣṭhāmi|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्