Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvarō yasmin pratijñātavān yathā, tvaṁ mē putrōsi cādya tvāṁ samutthāpitavānaham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অস্মাকং পূৰ্ৱ্ৱপুৰুষাণাং সমক্ষম্ ঈশ্ৱৰো যস্মিন্ প্ৰতিজ্ঞাতৱান্ যথা, ৎৱং মে পুত্ৰোসি চাদ্য ৎৱাং সমুত্থাপিতৱানহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অস্মাকং পূর্ৱ্ৱপুরুষাণাং সমক্ষম্ ঈশ্ৱরো যস্মিন্ প্রতিজ্ঞাতৱান্ যথা, ৎৱং মে পুত্রোসি চাদ্য ৎৱাং সমুত্থাপিতৱানহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အသ္မာကံ ပူရွွပုရုၐာဏာံ သမက္ၐမ် ဤၑွရော ယသ္မိန် ပြတိဇ္ဉာတဝါန် ယထာ, တွံ မေ ပုတြောသိ စာဒျ တွာံ သမုတ္ထာပိတဝါနဟမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 asmAkaM pUrvvapuruSANAM samakSam IzvarO yasmin pratijnjAtavAn yathA, tvaM mE putrOsi cAdya tvAM samutthApitavAnaham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:32
40 अन्तरसन्दर्भाः  

tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|


tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ purē yuṣmannimittaṁ trātā prabhuḥ khrīṣṭō'janiṣṭa,


sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|


tasya svapratiśrutasya vākyasyānusārēṇa isrāyēllōkānāṁ nimittaṁ tēṣāṁ manuṣyāṇāṁ vaṁśād īśvara ēkaṁ yīśuṁ (trātāram) udapādayat|


atō hē bhrātaraḥ, anēna janēna pāpamōcanaṁ bhavatīti yuṣmān prati pracāritam āstē|


hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|


kintu hē āgripparāja īśvarō'smākaṁ pūrvvapuruṣāṇāṁ nikaṭē yad aṅgīkr̥tavān tasya pratyāśāhētōraham idānīṁ vicārasthānē daṇḍāyamānōsmi|


ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;


tataḥ paraṁ pratidinaṁ mandirē gr̥hē gr̥hē cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|


sa rōmānagarasthān īśvarapriyān āhūtāṁśca pavitralōkān prati patraṁ likhati|


yadi vā prēritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādr̥śaṁ likhitam āstē, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya yē narāḥ| pracārayanti śāntēśca susaṁvādaṁ janāstu yē| tēṣāṁ caraṇapadmāni kīdr̥k śōbhānvitāni hi|


ibrāhīm jagatō'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|


yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्