Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতঃ পৌল উত্তিষ্ঠন্ হস্তেন সঙ্কেতং কুৰ্ৱ্ৱন্ কথিতৱান্ হে ইস্ৰাযেলীযমনুষ্যা ঈশ্ৱৰপৰাযণাঃ সৰ্ৱ্ৱে লোকা যূযম্ অৱধদ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতঃ পৌল উত্তিষ্ঠন্ হস্তেন সঙ্কেতং কুর্ৱ্ৱন্ কথিতৱান্ হে ইস্রাযেলীযমনুষ্যা ঈশ্ৱরপরাযণাঃ সর্ৱ্ৱে লোকা যূযম্ অৱধদ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတး ပေါ်လ ဥတ္တိၐ္ဌန် ဟသ္တေန သင်္ကေတံ ကုရွွန် ကထိတဝါန် ဟေ ဣသြာယေလီယမနုၐျာ ဤၑွရပရာယဏား သရွွေ လောကာ ယူယမ် အဝဓဒ္ဓံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ataH paula uttiSThan hastEna sagkEtaM kurvvan kathitavAn hE isrAyElIyamanuSyA IzvaraparAyaNAH sarvvE lOkA yUyam avadhaddhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:16
29 अन्तरसन्दर्भाः  

sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|


yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|


kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍōsi,


sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē|


yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham|


pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|


hē ibrāhīmō vaṁśajātā bhrātarō hē īśvarabhītāḥ sarvvalōkā yuṣmān prati paritrāṇasya kathaiṣā prēritā|


tataḥ pauैlabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ|


tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,


tadā pitara ēkādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllōkān uccaiḥkāram avadat, hē yihūdīyā hē yirūśālamnivāsinaḥ sarvvē, avadhānaṁ kr̥tvā madīyavākyaṁ budhyadhvaṁ|


atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|


tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,


tadā lōkā ētāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā prōccairakathayan, ēnaṁ bhūmaṇḍalād dūrīkuruta, ētādr̥śajanasya jīvanaṁ nōcitam|


tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्