Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স দূতস্তমৱদৎ, বদ্ধকটিঃ সন্ পাদযোঃ পাদুকে অৰ্পয; তেন তথা কৃতে সতি দূতস্তম্ উক্তৱান্ গাত্ৰীযৱস্ত্ৰং গাত্ৰে নিধায মম পশ্চাদ্ এহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স দূতস্তমৱদৎ, বদ্ধকটিঃ সন্ পাদযোঃ পাদুকে অর্পয; তেন তথা কৃতে সতি দূতস্তম্ উক্তৱান্ গাত্রীযৱস্ত্রং গাত্রে নিধায মম পশ্চাদ্ এহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ ဒူတသ္တမဝဒတ်, ဗဒ္ဓကဋိး သန် ပါဒယေား ပါဒုကေ အရ္ပယ; တေန တထာ ကၖတေ သတိ ဒူတသ္တမ် ဥက္တဝါန် ဂါတြီယဝသ္တြံ ဂါတြေ နိဓာယ မမ ပၑ္စာဒ် ဧဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya; tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrE nidhAya mama pazcAd Ehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:8
7 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|


mārgayātrāyai pādēṣūpānahau dattvā dvē uttarīyē mā paridhadvvaṁ|


yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|


ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|


tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|


yatō yasyēśvarasya lōkō'haṁ yañcāhaṁ paricarāmi tadīya ēkō dūtō hyō rātrau mamāntikē tiṣṭhan kathitavān,


tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yō mārgō prāntarasya madhyēna yirūśālamō 'sānagaraṁ yāti taṁ mārgaṁ gaccha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्