Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ পিতৰস্য স্ৱৰং শ্ৰুৱা সা হৰ্ষযুক্তা সতী দ্ৱাৰং ন মোচযিৎৱা পিতৰো দ্ৱাৰে তিষ্ঠতীতি ৱাৰ্ত্তাং ৱক্তুম্ অভ্যন্তৰং ধাৱিৎৱা গতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ পিতরস্য স্ৱরং শ্রুৱা সা হর্ষযুক্তা সতী দ্ৱারং ন মোচযিৎৱা পিতরো দ্ৱারে তিষ্ঠতীতি ৱার্ত্তাং ৱক্তুম্ অভ্যন্তরং ধাৱিৎৱা গতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး ပိတရသျ သွရံ ၑြုဝါ သာ ဟရ္ၐယုက္တာ သတီ ဒွါရံ န မောစယိတွာ ပိတရော ဒွါရေ တိၐ္ဌတီတိ ဝါရ္တ္တာံ ဝက္တုမ် အဘျန္တရံ ဓာဝိတွာ ဂတဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH pitarasya svaraM zruvA sA harSayuktA satI dvAraM na mOcayitvA pitarO dvArE tiSThatIti vArttAM vaktum abhyantaraM dhAvitvA gatavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:14
3 अन्तरसन्दर्भाः  

tadā tatratyā janā yīśuṁ paricīya taddēśsya caturdiśō vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataēva tadantikamānayāmāsuḥ|


tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,


tē'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpē khādyaṁ kiñcidasti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्