Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পুনৰপি তাদৃশী ৱিহযসীযা ৱাণী জাতা যদ্ ঈশ্ৱৰঃ শুচি কৃতৱান্ তৎ ৎৱং নিষিদ্ধং ন জানীহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পুনরপি তাদৃশী ৱিহযসীযা ৱাণী জাতা যদ্ ঈশ্ৱরঃ শুচি কৃতৱান্ তৎ ৎৱং নিষিদ্ধং ন জানীহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပုနရပိ တာဒၖၑီ ဝိဟယသီယာ ဝါဏီ ဇာတာ ယဒ် ဤၑွရး ၑုစိ ကၖတဝါန် တတ် တွံ နိၐိဒ္ဓံ န ဇာနီဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:15
17 अन्तरसन्दर्भाः  

yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī|


tat tadantarna praviśati kintu kukṣimadhyaṁ praviśati śēṣē sarvvabhuktavastugrāhiṇi bahirdēśē niryāti|


itthaṁ triḥ sati tat pātraṁ punarākr̥ṣṭaṁ ākāśam agacchat|


anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|


aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā|


dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|


ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|


tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|


kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|


bhakṣyārtham īśvarasya karmmaṇō hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yō janō yad bhuktvā vighnaṁ labhatē tadarthaṁ tad bhadraṁ nahi|


āpaṇē yat krayyaṁ tad yuṣmābhiḥ saṁvēdasyārthaṁ kimapi na pr̥ṣṭvā bhujyatāṁ


śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi|


tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krōśaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnōt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्