Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tatō mēghadvāraṁ muktaṁ caturbhiḥ kōṇai rlambitaṁ br̥hadvastramiva kiñcana bhājanam ākāśāt pr̥thivīm avārōhatīti dr̥ṣṭavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततो मेघद्वारं मुक्तं चतुर्भिः कोणै र्लम्बितं बृहद्वस्त्रमिव किञ्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো মেঘদ্ৱাৰং মুক্তং চতুৰ্ভিঃ কোণৈ ৰ্লম্বিতং বৃহদ্ৱস্ত্ৰমিৱ কিঞ্চন ভাজনম্ আকাশাৎ পৃথিৱীম্ অৱাৰোহতীতি দৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো মেঘদ্ৱারং মুক্তং চতুর্ভিঃ কোণৈ র্লম্বিতং বৃহদ্ৱস্ত্রমিৱ কিঞ্চন ভাজনম্ আকাশাৎ পৃথিৱীম্ অৱারোহতীতি দৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော မေဃဒွါရံ မုက္တံ စတုရ္ဘိး ကောဏဲ ရ္လမ္ဗိတံ ဗၖဟဒွသ္တြမိဝ ကိဉ္စန ဘာဇနမ် အာကာၑာတ် ပၖထိဝီမ် အဝါရောဟတီတိ ဒၖၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:11
28 अन्तरसन्दर्भाः  

anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavēkṣyanti;


itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|


anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mōcitē mēghadvārē tasmānmanujasūnunā īśvarasya dūtagaṇam avarōhantamārōhantañca drakṣyatha|


kintu yīśūstaddēśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgr̥hyaikajātiṁ kariṣyati ca, tasmin vatsarē kiyaphā mahāyājakatvapadē niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|


yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|


tanmadhyē nānaprakārā grāmyavanyapaśavaḥ khēcarōrōgāmiprabhr̥tayō jantavaścāsan|


yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|


paśya,mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi|


yataḥ khrīṣṭasya susaṁvādō mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyēbhyō 'nyajātīyān yāvat sarvvajātīyānāṁ madhyē yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|


yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|


āvāṁ janmanā yihūdinau bhavāvō bhinnajātīyau pāpinau na bhavāvaḥ


atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|


tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|


anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhyē ca niyamamañjūṣā dr̥śyābhavat, tēna taḍitō ravāḥ stanitāni bhūmikampō gurutaraśilāvr̥ṣṭiścaitāni samabhavan|


anantaraṁ mayā muktaḥ svargō dr̥ṣṭaḥ, ēkaḥ śvētavarṇō 'śvō 'pi dr̥ṣṭastadārūḍhō janō viśvāsyaḥ satyamayaścēti nāmnā khyātaḥ sa yāthārthyēna vicāraṁ yuddhañca karōti|


tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्