Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্মিন্ সমযে তত্ৰ স্থানে সাকল্যেন ৱিংশত্যধিকশতং শিষ্যা আসন্| ততঃ পিতৰস্তেষাং মধ্যে তিষ্ঠন্ উক্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্মিন্ সমযে তত্র স্থানে সাকল্যেন ৱিংশত্যধিকশতং শিষ্যা আসন্| ততঃ পিতরস্তেষাং মধ্যে তিষ্ঠন্ উক্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသ္မိန် သမယေ တတြ သ္ထာနေ သာကလျေန ဝိံၑတျဓိကၑတံ ၑိၐျာ အာသန်၊ တတး ပိတရသ္တေၐာံ မဓျေ တိၐ္ဌန် ဥက္တဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:15
31 अन्तरसन्दर्भाः  

anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmutthāpya tēbhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamēkaṁ nītvā svakṣētra uvāpa|


kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi|


tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|


tadā pitarastānabhyantaraṁ nītvā tēṣāmātithyaṁ kr̥tavān, parē'hani taiḥ sārddhaṁ yātrāmakarōt, yāphōnivāsināṁ bhrātr̥ṇāṁ kiyantō janāśca tēna saha gatāḥ|


itthaṁ bhinnadēśīyalōkā apīśvarasya vākyam agr̥hlan imāṁ vārttāṁ yihūdīyadēśasthaprēritā bhrātr̥gaṇaśca śrutavantaḥ|


tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|


tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya


pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|


kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|


yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|


tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|


sa janō lustrā-ikaniyanagarasthānāṁ bhrātr̥ṇāṁ samīpēpi sukhyātimān āsīt|


tatastau kārāyā nirgatya ludiyāyā gr̥haṁ gatavantau tatra bhrātr̥gaṇaṁ sākṣātkr̥tya tān sāntvayitvā tasmāt sthānāt prasthitau|


tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|


ataēva tasmāt sthānāt samudrēṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau|


tēṣāmuddēśam aprāpya ca yāsōnaṁ katipayān bhrātr̥ṁśca dhr̥tvā nagarādhipatīnāṁ nikaṭamānīya prōccaiḥ kathitavantō yē manuṣyā jagadudvāṭitavantastē 'trāpyupasthitāḥ santi,


paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|


paścāt sa ākhāyādēśaṁ gantuṁ matiṁ kr̥tavān, tadā tatratyaḥ śiṣyagaṇō yathā taṁ gr̥hlāti tadarthaṁ bhrātr̥gaṇēna samāśvasya patrē likhitē sati, āpallāstatrōpasthitaḥ san anugrahēṇa pratyayināṁ bahūpakārān akarōt,


asmāsu yirūśālamyupasthitēṣu tatrasthabhrātr̥gaṇō'smān āhlādēna gr̥hītavān|


iti śrutvā tē prabhuṁ dhanyaṁ prōcya vākyamidam abhāṣanta, hē bhrāta ryihūdīyānāṁ madhyē bahusahasrāṇi lōkā viśvāsina āsatē kintu tē sarvvē vyavasthāmatācāriṇa ētat pratyakṣaṁ paśyasi|


vayaṁ sōranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyāntō'bhavat tatra bhrātr̥gaṇaṁ namaskr̥tya dinamēkaṁ taiḥ sārddham uṣatavantaḥ|


mahāyājakaḥ sabhāsadaḥ prācīnalōkāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt tēṣāṁ samīpād dammēṣakanagaranivāsibhrātr̥gaṇārtham ājñāpatrāṇi gr̥hītvā yē tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammēṣakanagaraṁ gatōsmi|


tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|


tataḥ paraṁ pañcaśatādhikasaṁkhyakēbhyō bhrātr̥bhyō yugapad darśanaṁ dattavān tēṣāṁ kēcit mahānidrāṁ gatā bahutarāścādyāpi varttantē|


taddaṇḍē mahābhūmikampē jātē puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tēna bhūmikampēna hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyēśvarasya praśaṁsām akīrttayan|


tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādr̥śāḥ katipayalōkāḥ sārddinagarē 'pi tava vidyantē tē śubhraparicchadai rmama saṅgē gamanāgamanē kariṣyanti yatastē yōgyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्