Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মিন্ সমযে তে ৱিহাযসং প্ৰত্যনন্যদৃষ্ট্যা তস্য তাদৃশম্ ঊৰ্দ্ৱ্ৱগমনম্ অপশ্যন্ তস্মিন্নেৱ সমযে শুক্লৱস্ত্ৰৌ দ্ৱৌ জনৌ তেষাং সন্নিধৌ দণ্ডাযমানৌ কথিতৱন্তৌ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মিন্ সমযে তে ৱিহাযসং প্রত্যনন্যদৃষ্ট্যা তস্য তাদৃশম্ ঊর্দ্ৱ্ৱগমনম্ অপশ্যন্ তস্মিন্নেৱ সমযে শুক্লৱস্ত্রৌ দ্ৱৌ জনৌ তেষাং সন্নিধৌ দণ্ডাযমানৌ কথিতৱন্তৌ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မိန် သမယေ တေ ဝိဟာယသံ ပြတျနနျဒၖၐ္ဋျာ တသျ တာဒၖၑမ် ဦရ္ဒွွဂမနမ် အပၑျန် တသ္မိန္နေဝ သမယေ ၑုက္လဝသ္တြော် ဒွေါ် ဇနော် တေၐာံ သန္နိဓော် ဒဏ္ဍာယမာနော် ကထိတဝန္တော်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmin samayE tE vihAyasaM pratyananyadRSTyA tasya tAdRzam Urdvvagamanam apazyan tasminnEva samayE zuklavastrau dvau janau tESAM sannidhau daNPAyamAnau kathitavantau,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:10
12 अन्तरसन्दर्भाः  

tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat|


tadvadanaṁ vidyudvat tējōmayaṁ vasanaṁ himaśubhrañca|


paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ|


vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau


yīśōḥ śayanasthānasya śiraḥsthānē padatalē ca dvayō rdiśō dvau svargīyadūtāvupaviṣṭau samapaśyat|


ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|


tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,


tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādr̥śāḥ katipayalōkāḥ sārddinagarē 'pi tava vidyantē tē śubhraparicchadai rmama saṅgē gamanāgamanē kariṣyanti yatastē yōgyāḥ|


tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्