Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tatsusaṁvādakāraṇād ahaṁ duṣkarmmēva bandhanadaśāparyyantaṁ klēśaṁ bhuñjē kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তৎসুসংৱাদকাৰণাদ্ অহং দুষ্কৰ্ম্মেৱ বন্ধনদশাপৰ্য্যন্তং ক্লেশং ভুঞ্জে কিন্ত্ৱীশ্ৱৰস্য ৱাক্যম্ অবদ্ধং তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তৎসুসংৱাদকারণাদ্ অহং দুষ্কর্ম্মেৱ বন্ধনদশাপর্য্যন্তং ক্লেশং ভুঞ্জে কিন্ত্ৱীশ্ৱরস্য ৱাক্যম্ অবদ্ধং তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတ္သုသံဝါဒကာရဏာဒ် အဟံ ဒုၐ္ကရ္မ္မေဝ ဗန္ဓနဒၑာပရျျန္တံ က္လေၑံ ဘုဉ္ဇေ ကိန္တွီၑွရသျ ဝါကျမ် အဗဒ္ဓံ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:9
22 अन्तरसन्दर्भाः  

tadā tē hantuṁ dvāvaparādhinau tēna sārddhaṁ ninyuḥ|


sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān?


nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||


mama nāmanimittañca tēna kiyān mahān klēśō bhōktavya ētat taṁ darśayiṣyāmi|


atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|


yē ca prēmnā ghōṣayanti tē susaṁvādasya prāmāṇyakaraṇē'haṁ niyuktō'smīti jñātvā tat kurvvanti|


yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|


ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|


yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|


hē bhrātaraḥ, śēṣē vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabhō rvākyaṁ yuṣmākaṁ madhyē yathā tathaivānyatrāpi pracarēt mānyañca bhavēt;


tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|


prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|


tvaṁ yīśukhrīṣṭasyōttamō yōddhēva klēśaṁ sahasva|


kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|


dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|


yē ca khrīṣṭadharmmē yuṣmākaṁ sadācāraṁ dūṣayanti tē duṣkarmmakāriṇāmiva yuṣmākam apavādēna yat lajjitā bhavēyustadarthaṁ yuṣmākam uttamaḥ saṁvēdō bhavatu|


kintu yuṣmākaṁ kō'pi hantā vā cairō vā duṣkarmmakr̥d vā parādhikāracarccaka iva daṇḍaṁ na bhuṅktāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्