Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 kintu taṁ na śatruṁ manyamānā bhrātaramiva cētayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু তং ন শত্ৰুং মন্যমানা ভ্ৰাতৰমিৱ চেতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু তং ন শত্রুং মন্যমানা ভ্রাতরমিৱ চেতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု တံ န ၑတြုံ မနျမာနာ ဘြာတရမိဝ စေတယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu taM na zatruM manyamAnA bhrAtaramiva cEtayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:15
17 अन्तरसन्दर्भाः  

yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayōrdvayōḥ sthitayōstasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śr̥ṇōti, tarhi tvaṁ svabhrātaraṁ prāptavān,


yuṣmān trapayitumahamētāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabōdhayāmi|


sa naraḥ śarīranāśārthamasmābhiḥ śayatānō hastē samarpayitavyastatō'smākaṁ prabhō ryīśō rdivasē tasyātmā rakṣāṁ gantuṁ śakṣyati|


yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tēna yadyapi kiñcid adhikaṁ ślāghē tathāpi tasmānna trapiṣyē|


atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|


hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|


hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|


yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्