Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 aparaṁ hē bhrātaraḥ, yūyaṁ sadācaraṇē na klāmyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং হে ভ্ৰাতৰঃ, যূযং সদাচৰণে ন ক্লাম্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং হে ভ্রাতরঃ, যূযং সদাচরণে ন ক্লাম্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ဟေ ဘြာတရး, ယူယံ သဒါစရဏေ န က္လာမျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM hE bhrAtaraH, yUyaM sadAcaraNE na klAmyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:13
17 अन्तरसन्दर्भाः  

aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


sarvvēṣu tasya vaśībhūtēṣu sarvvāṇi yēna putrasya vaśīkr̥tāni svayaṁ putrō'pi tasya vaśībhūtō bhaviṣyati tata īśvaraḥ sarvvēṣu sarvva ēva bhaviṣyati|


aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


tatō hētō rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣō yadyapi kṣīyatē tathāpyāntarikaḥ puruṣō dinē dinē nūtanāyatē|


mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


yaḥ pāpibhiḥ svaviruddham ētādr̥śaṁ vaiparītyaṁ sōḍhavān tam ālōcayata tēna yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|


tathā ca putrān pratīva yuṣmān prati ya upadēśa uktastaṁ kiṁ vismr̥tavantaḥ? "parēśēna kr̥tāṁ śāstiṁ hē matputra na tucchaya| tēna saṁbhartsitaścāpi naiva klāmya kadācana|


aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu sōḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्