Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 শযতানস্য শক্তিপ্ৰকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সৰ্ৱ্ৱৱিধাঃ পৰাক্ৰমা ভ্ৰমিকা আশ্চৰ্য্যক্ৰিযা লক্ষণান্যধৰ্ম্মজাতা সৰ্ৱ্ৱৱিধপ্ৰতাৰণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 শযতানস্য শক্তিপ্রকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সর্ৱ্ৱৱিধাঃ পরাক্রমা ভ্রমিকা আশ্চর্য্যক্রিযা লক্ষণান্যধর্ম্মজাতা সর্ৱ্ৱৱিধপ্রতারণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ၑယတာနသျ ၑက္တိပြကာၑနာဒ် ဝိနာၑျမာနာနာံ မဓျေ သရွွဝိဓား ပရာကြမာ ဘြမိကာ အာၑ္စရျျကြိယာ လက္ၐဏာနျဓရ္မ္မဇာတာ သရွွဝိဓပြတာရဏာ စ တသျောပသ္ထိတေး ဖလံ ဘဝိၐျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyE sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEH phalaM bhaviSyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:9
31 अन्तरसन्दर्भाः  

anantaraṁ lōkai statsamīpam ānītō bhūtagrastāndhamūkaikamanujastēna svasthīkr̥taḥ, tataḥ sō'ndhō mūkō draṣṭuṁ vaktuñcārabdhavān|


yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|


tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"


yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|


tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā


tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dr̥ṣṭā yūyaṁ na pratyēṣyatha|


yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ēkaēva pitāsti sa ēvēśvaraḥ


yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|


hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē?


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati,


kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|


yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanasō viśvāsaviṣayē 'grāhyāścaitē lōkā api satyamataṁ prati vipakṣatāṁ kurvvanti|


tādr̥śaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|


tatō nāgō yōṣitē kruddhvā tadvaṁśasyāvaśiṣṭalōkairarthatō ya īśvarasyājñāḥ pālayanti yīśōḥ sākṣyaṁ dhārayanti ca taiḥ saha yōddhuṁ nirgatavān|


aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|


dīpasyāpi prabhā tadvat puna rna drakṣyatē tvayi| na kanyāvarayōḥ śabdaḥ punaḥ saṁśrōṣyatē tvayi| yasmānmukhyāḥ pr̥thivyā yē vaṇijastē'bhavan tava| yasmācca jātayaḥ sarvvā mōhitāstava māyayā|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē|


tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्