Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কেনাপি প্ৰকাৰেণ কোঽপি যুষ্মান্ ন ৱঞ্চযতু যতস্তস্মাদ্ দিনাৎ পূৰ্ৱ্ৱং ধৰ্ম্মলোপেনোপস্যাতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কেনাপি প্রকারেণ কোঽপি যুষ্মান্ ন ৱঞ্চযতু যতস্তস্মাদ্ দিনাৎ পূর্ৱ্ৱং ধর্ম্মলোপেনোপস্যাতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကေနာပိ ပြကာရေဏ ကော'ပိ ယုၐ္မာန် န ဝဉ္စယတု ယတသ္တသ္မာဒ် ဒိနာတ် ပူရွွံ ဓရ္မ္မလောပေနောပသျာတဝျံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAd dinAt pUrvvaM dharmmalOpEnOpasyAtavyaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:3
17 अन्तरसन्दर्भाः  

yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā


anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē|


hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|


kintu yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā nāṅgīkriyatē sa īśvarīyō nahi kintu khrīṣṭārērātmā, tēna cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cēdānīmapi jagati varttatē|


yaḥ paśurāsīt kintvidānīṁ na varttatē sa ēvāṣṭamaḥ, sa saptānām ēkō 'sti vināśaṁ gamiṣyati ca|


tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्