Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তে চ প্ৰভো ৰ্ৱদনাৎ পৰাক্ৰমযুক্তৱিভৱাচ্চ সদাতনৱিনাশৰূপং দণ্ডং লপ্স্যন্তে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তে চ প্রভো র্ৱদনাৎ পরাক্রমযুক্তৱিভৱাচ্চ সদাতনৱিনাশরূপং দণ্ডং লপ্স্যন্তে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေ စ ပြဘော ရွဒနာတ် ပရာကြမယုက္တဝိဘဝါစ္စ သဒါတနဝိနာၑရူပံ ဒဏ္ဍံ လပ္သျန္တေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tE ca prabhO rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNPaM lapsyantE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:9
38 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|


tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti|


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|


manujasutamadhi yādr̥śaṁ likhitamāstē, tadanurūpā tadgati rbhaviṣyati; kintu yēna puṁsā sa parakarēṣu samarpayiṣyatē, hā hā cēt sa nājaniṣyata, tadā tasya kṣēmamabhaviṣyat|


tadāhaṁ vadiṣyāmi, hē kukarmmakāriṇō yuṣmān ahaṁ na vēdmi, yūyaṁ matsamīpād dūrībhavata|


kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|


tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ|


tēṣāṁ śēṣadaśā sarvvanāśa udaraścēśvarō lajjā ca ślāghā pr̥thivyāñca lagnaṁ manaḥ|


śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|


tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|


paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|


tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?


imē nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā mēghāśca tēṣāṁ kr̥tē nityasthāyī ghōratarāndhakāraḥ sañcitō 'sti|


kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|


svakīyalajjāphēṇōdvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghōratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


tataḥ śuklam ēkaṁ mahāsiṁhāsanaṁ mayā dr̥ṣṭaṁ tadupaviṣṭō 'pi dr̥ṣṭastasya vadanāntikād bhūnabhōmaṇḍalē palāyētāṁ punastābhyāṁ sthānaṁ na labdhaṁ|


aparaṁ mr̥tyuparalōkau vahnihradē nikṣiptau, ēṣa ēva dvitīyō mr̥tyuḥ|


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥ृbhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्