Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabhō ryīśōḥ svargād āgamanakālē yuṣmākaṁ klēśakēbhyaḥ klēśēna phaladānaṁ sārddhamasmābhiśca

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যতঃ স্ৱকীযস্ৱৰ্গদূতানাং বলৈঃ সহিতস্য প্ৰভো ৰ্যীশোঃ স্ৱৰ্গাদ্ আগমনকালে যুষ্মাকং ক্লেশকেভ্যঃ ক্লেশেন ফলদানং সাৰ্দ্ধমস্মাভিশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যতঃ স্ৱকীযস্ৱর্গদূতানাং বলৈঃ সহিতস্য প্রভো র্যীশোঃ স্ৱর্গাদ্ আগমনকালে যুষ্মাকং ক্লেশকেভ্যঃ ক্লেশেন ফলদানং সার্দ্ধমস্মাভিশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယတး သွကီယသွရ္ဂဒူတာနာံ ဗလဲး သဟိတသျ ပြဘော ရျီၑေား သွရ္ဂာဒ် အာဂမနကာလေ ယုၐ္မာကံ က္လေၑကေဘျး က္လေၑေန ဖလဒါနံ သာရ္ဒ္ဓမသ္မာဘိၑ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yataH svakIyasvargadUtAnAM balaiH sahitasya prabhO ryIzOH svargAd AgamanakAlE yuSmAkaM klEzakEbhyaH klEzEna phaladAnaM sArddhamasmAbhizca

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:6
18 अन्तरसन्दर्भाः  

kintu yaḥ kaścid anucitaṁ karmma karōti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyatē tatra kō'pi pakṣapātō na bhaviṣyati|


yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|


vijātīyēṣu kupyatsu prādurbhūtā tava krudhā| mr̥tānāmapi kālō 'sau vicārō bhavitā yadā| bhr̥tyāśca tava yāvantō bhaviṣyadvādisādhavaḥ|yē ca kṣudrā mahāntō vā nāmatastē hi bibhyati| yadā sarvvēbhya ētēbhyō vētanaṁ vitariṣyatē| gantavyaśca yadā nāśō vasudhāyā vināśakaiḥ||


hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||


hē svargavāsinaḥ sarvvē pavitrāḥ prēritāśca hē| hē bhāvivādinō yūyaṁ kr̥tē tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yō vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||


bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvvēṣāṁ śōṇitaṁ tēṣāṁ prāptaṁ sarvvaṁ tavāntarē||


vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||


ta uccairidaṁ gadanti, hē pavitra satyamaya prabhō asmākaṁ raktapātē pr̥thivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambasē?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्