Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 yatastathā satyasmākam īśvarasya prabhō ryīśukhrīṣṭasya cānugrahād asmatprabhō ryīśukhrīṣṭasya nāmnō gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতস্তথা সত্যস্মাকম্ ঈশ্ৱৰস্য প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চানুগ্ৰহাদ্ অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্নো গৌৰৱং যুষ্মাসু যুষ্মাকমপি গৌৰৱং তস্মিন্ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতস্তথা সত্যস্মাকম্ ঈশ্ৱরস্য প্রভো র্যীশুখ্রীষ্টস্য চানুগ্রহাদ্ অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য নাম্নো গৌরৱং যুষ্মাসু যুষ্মাকমপি গৌরৱং তস্মিন্ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတသ္တထာ သတျသ္မာကမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ စာနုဂြဟာဒ် အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နော ဂေါ်ရဝံ ယုၐ္မာသု ယုၐ္မာကမပိ ဂေါ်ရဝံ တသ္မိန် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatastathA satyasmAkam Izvarasya prabhO ryIzukhrISTasya cAnugrahAd asmatprabhO ryIzukhrISTasya nAmnO gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:12
21 अन्तरसन्दर्भाः  

yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē|


tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|


īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi|


yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


yatō hētōrahaṁ yat khrīṣṭaṁ labhēya vyavasthātō jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭē viśvasanāt labhyaṁ yat puṇyam īśvarēṇa viśvāsaṁ dr̥ṣṭvā dīyatē tadēva dhārayan yat khrīṣṭē vidyēya tadarthaṁ tasyānurōdhāt sarvvēṣāṁ kṣatiṁ svīkr̥tya tāni sarvvāṇyavakarāniva manyē|


kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|


yatō hētōstrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān


yadi khrīṣṭasya nāmahētunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yatō gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati tēṣāṁ madhyē sa nindyatē kintu yuṣmanmadhyē praśaṁsyatē|


yōhan āśiyādēśasthāḥ sapta samitīḥ prati patraṁ likhati| yō varttamānō bhūtō bhaviṣyaṁśca yē ca saptātmānastasya siṁhāsanasya sammukhēे tiṣṭhanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्