Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ঈশ্ৱৰঃ কৃতপাপান্ দূতান্ ন ক্ষমিৎৱা তিমিৰশৃঙ্খলৈঃ পাতালে ৰুদ্ধ্ৱা ৱিচাৰাৰ্থং সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ঈশ্ৱরঃ কৃতপাপান্ দূতান্ ন ক্ষমিৎৱা তিমিরশৃঙ্খলৈঃ পাতালে রুদ্ধ্ৱা ৱিচারার্থং সমর্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဤၑွရး ကၖတပါပါန် ဒူတာန် န က္ၐမိတွာ တိမိရၑၖင်္ခလဲး ပါတာလေ ရုဒ္ဓွာ ဝိစာရာရ္ထံ သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:4
25 अन्तरसन्दर्भाः  

paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


tāvucaiḥ kathayāmāsatuḥ, hē īśvarasya sūnō yīśō, tvayā sākam āvayōḥ kaḥ sambandhaḥ? nirūpitakālāt prāgēva kimāvābhyāṁ yātanāṁ dātum atrāgatōsi?


hē sarvvōparisthēśvaraputra yīśō bhavatā saha mē kaḥ sambandhaḥ? ahaṁ tvāmīśvarēṇa śāpayē māṁ mā yātaya|


tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|


atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān|


yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|


yata īśvarō yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhānō bhava cēt tvāmapi na sthāpayati|


ātmaputraṁ na rakṣitvā yō'smākaṁ sarvvēṣāṁ kr̥tē taṁ pradattavān sa kiṁ tēna sahāsmabhyam anyāni sarvvāṇi na dāsyati?


aparaṁ balagauravābhyāṁ śrēṣṭhā divyadūtāḥ prabhōḥ sannidhau yēṣāṁ vaiparītyēna nindāsūcakaṁ vicāraṁ na kurvvanti tēṣām uccapadasthānāṁ nindanād imē na bhītāḥ|


purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanēna majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nōhaṁ rakṣitavān|


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,


yaḥ pāpācāraṁ karōti sa śayatānāt jātō yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lōpārthamēvēśvarasya putraḥ prākāśata|


svakīyalajjāphēṇōdvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghōratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt|


tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्