Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যদ্যপি যূযম্ এতৎ সৰ্ৱ্ৱং জানীথ ৱৰ্ত্তমানে সত্যমতে সুস্থিৰা ভৱথ চ তথাপি যুষ্মান্ সৰ্ৱ্ৱদা তৎ স্মাৰযিতুম্ অহম্ অযত্নৱান্ ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যদ্যপি যূযম্ এতৎ সর্ৱ্ৱং জানীথ ৱর্ত্তমানে সত্যমতে সুস্থিরা ভৱথ চ তথাপি যুষ্মান্ সর্ৱ্ৱদা তৎ স্মারযিতুম্ অহম্ অযত্নৱান্ ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယဒျပိ ယူယမ် ဧတတ် သရွွံ ဇာနီထ ဝရ္တ္တမာနေ သတျမတေ သုသ္ထိရာ ဘဝထ စ တထာပိ ယုၐ္မာန် သရွွဒါ တတ် သ္မာရယိတုမ် အဟမ် အယတ္နဝါန် န ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:12
20 अन्तरसन्दर्भाः  

tēnaiva sarvvē dharmmasamājāḥ khrīṣṭadharmmē susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|


hē bhrātaraḥ, śēṣē vadāmi yūyaṁ prabhāvānandata| punaḥ punarēkasya vacō lēkhanaṁ mama klēśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|


yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāsē susthirāḥ santastēnaiva nityaṁ dhanyavādaṁ kuruta|


ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca|


atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|


hē bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ēkatō nindāklēśaiḥ kautukīkr̥tā abhavata,


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yatō'nugrahēṇāntaḥkaraṇasya susthirībhavanaṁ kṣēmaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnōpakr̥tāḥ|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


yaḥ silvānō (manyē) yuṣmākaṁ viśvāsyō bhrātā bhavati tadvārāhaṁ saṁkṣēpēṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa ēvēśvarasya satyō 'nugraha iti pramāṇaṁ dattavān|


yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|


mama paralōkagamanāt paramapi yūyaṁ yadētāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣyē|


hē priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktr̥bhiḥ pūrvvōktāni vākyāni trātrā prabhunā prēritānām asmākam ādēśañca sāratha tathā yuṣmān smārayitvā


tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|


yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanr̥tavākyaṁ nōtpadyatē tatkāraṇādēva|


satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati|


kintu hē priyatamāḥ, asmākaṁ prabhō ryīśukhrīṣṭasya prēritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,


hē priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lēkhituṁ mama bahuyatnē jātē pūrvvakālē pavitralōkēṣu samarpitō yō dharmmastadarthaṁ yūyaṁ prāṇavyayēnāpi sacēṣṭā bhavatēti vinayārthaṁ yuṣmān prati patralēkhanamāvaśyakam amanyē|


tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurēkakr̥tvaḥ svaprajā misaradēśād udadhāra yat tataḥ param aviśvāsinō vyanāśayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्