Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yasmāt mayā sārddhaṁ kaiścit mākidanīyabhrātr̥bhirāgatya yūyamanudyatā iti yadi dr̥śyatē tarhi tasmād dr̥ḍhaviśvāsād yuṣmākaṁ lajjā janiṣyata ityasmābhi rna vaktavyaṁ kintvasmākamēva lajjā janiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যস্মাৎ মযা সাৰ্দ্ধং কৈশ্চিৎ মাকিদনীযভ্ৰাতৃভিৰাগত্য যূযমনুদ্যতা ইতি যদি দৃশ্যতে তৰ্হি তস্মাদ্ দৃঢৱিশ্ৱাসাদ্ যুষ্মাকং লজ্জা জনিষ্যত ইত্যস্মাভি ৰ্ন ৱক্তৱ্যং কিন্ত্ৱস্মাকমেৱ লজ্জা জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যস্মাৎ মযা সার্দ্ধং কৈশ্চিৎ মাকিদনীযভ্রাতৃভিরাগত্য যূযমনুদ্যতা ইতি যদি দৃশ্যতে তর্হি তস্মাদ্ দৃঢৱিশ্ৱাসাদ্ যুষ্মাকং লজ্জা জনিষ্যত ইত্যস্মাভি র্ন ৱক্তৱ্যং কিন্ত্ৱস্মাকমেৱ লজ্জা জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယသ္မာတ် မယာ သာရ္ဒ္ဓံ ကဲၑ္စိတ် မာကိဒနီယဘြာတၖဘိရာဂတျ ယူယမနုဒျတာ ဣတိ ယဒိ ဒၖၑျတေ တရှိ တသ္မာဒ် ဒၖဎဝိၑွာသာဒ် ယုၐ္မာကံ လဇ္ဇာ ဇနိၐျတ ဣတျသ္မာဘိ ရ္န ဝက္တဝျံ ကိန္တွသ္မာကမေဝ လဇ္ဇာ ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:4
7 अन्तरसन्दर्भाः  

yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|


mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|


ētasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭēnēva kathyatē tannahi kintu nirbbōdhēnēva|


atō hētōḥ samitīnāṁ samakṣaṁ yuṣmatprēmnō'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|


yata ākhāyādēśasthā lōkā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyēnāhaṁ mākidanīyalōkānāṁ samīpē yuṣmākaṁ yām icchukatāmadhi ślāghē tām avagatō'smi yuṣmākaṁ tasmād utsāhāccāparēṣāṁ bahūnām udyōgō jātaḥ|


ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्