Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যেনাপৰাদ্ধং তস্য কৃতে কিংৱা যস্যাপৰাদ্ধং তস্য কৃতে মযা পত্ৰম্ অলেখি তন্নহি কিন্তু যুষ্মানধ্যস্মাকং যত্নো যদ্ ঈশ্ৱৰস্য সাক্ষাদ্ যুষ্মৎসমীপে প্ৰকাশেত তদৰ্থমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যেনাপরাদ্ধং তস্য কৃতে কিংৱা যস্যাপরাদ্ধং তস্য কৃতে মযা পত্রম্ অলেখি তন্নহি কিন্তু যুষ্মানধ্যস্মাকং যত্নো যদ্ ঈশ্ৱরস্য সাক্ষাদ্ যুষ্মৎসমীপে প্রকাশেত তদর্থমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေနာပရာဒ္ဓံ တသျ ကၖတေ ကိံဝါ ယသျာပရာဒ္ဓံ တသျ ကၖတေ မယာ ပတြမ် အလေခိ တန္နဟိ ကိန္တု ယုၐ္မာနဓျသ္မာကံ ယတ္နော ယဒ် ဤၑွရသျ သာက္ၐာဒ် ယုၐ္မတ္သမီပေ ပြကာၑေတ တဒရ္ထမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:12
8 अन्तरसन्दर्भाः  

ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti|


tādr̥śaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulō bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttatē|


anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|


yūyaṁ sarvvakarmmaṇi mamādēśaṁ gr̥hlītha na vēti parīkṣitum ahaṁ yuṣmān prati likhitavān|


ahaṁ patrēṇa yuṣmān śōkayuktān kr̥tavān ityasmād anvatapyē kintvadhunā nānutapyē| tēna patrēṇa yūyaṁ kṣaṇamātraṁ śōkayuktībhūtā iti mayā dr̥śyatē|


yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्