Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tarhyātmanaḥ sēvā kiṁ tatō'pi bahutējasvinī na bhavēt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হ্যাত্মনঃ সেৱা কিং ততোঽপি বহুতেজস্ৱিনী ন ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হ্যাত্মনঃ সেৱা কিং ততোঽপি বহুতেজস্ৱিনী ন ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှျာတ္မနး သေဝါ ကိံ တတော'ပိ ဗဟုတေဇသွိနီ န ဘဝေတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:8
24 अन्तरसन्दर्भाः  

mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


yē tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthē sa idaṁ vākyaṁ vyāhr̥tavān ētatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|


yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha?


asmābhiranākhyāpitō'paraḥ kaścid yīśu ryadi kēnacid āgantukēnākhyāpyatē yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyatē prāgagr̥hītaḥ susaṁvādō vā yadi gr̥hyatē tarhi manyē yūyaṁ samyak sahiṣyadhvē|


yaḥ prabhuḥ sa ēva sa ātmā yatra ca prabhōrātmā tatraiva muktiḥ|


tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|


akṣarai rvilikhitapāṣāṇarūpiṇī yā mr̥tyōḥ sēvā sā yadīdr̥k tējasvinī jātā yattasyācirasthāyinastējasaḥ kāraṇāt mūsasō mukham isrāyēlīyalōkaiḥ saṁdraṣṭuṁ nāśakyata,


daṇḍajanikā sēvā yadi tējōyuktā bhavēt tarhi puṇyajanikā sēvā tatō'dhikaṁ bahutējōyuktā bhaviṣyati|


tasmād khrīṣṭēna yīśunēvrāhīma āśī rbhinnajātīyalōkēṣu varttatē tēna vayaṁ pratijñātam ātmānaṁ viśvāsēna labdhuṁ śaknumaḥ|


yatō vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahē|


yatastasmād ubhayapakṣīyā vayam ēkēnātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|


hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्