Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 akṣarai rvilikhitapāṣāṇarūpiṇī yā mr̥tyōḥ sēvā sā yadīdr̥k tējasvinī jātā yattasyācirasthāyinastējasaḥ kāraṇāt mūsasō mukham isrāyēlīyalōkaiḥ saṁdraṣṭuṁ nāśakyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অক্ষৰৈ ৰ্ৱিলিখিতপাষাণৰূপিণী যা মৃত্যোঃ সেৱা সা যদীদৃক্ তেজস্ৱিনী জাতা যত্তস্যাচিৰস্থাযিনস্তেজসঃ কাৰণাৎ মূসসো মুখম্ ইস্ৰাযেলীযলোকৈঃ সংদ্ৰষ্টুং নাশক্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অক্ষরৈ র্ৱিলিখিতপাষাণরূপিণী যা মৃত্যোঃ সেৱা সা যদীদৃক্ তেজস্ৱিনী জাতা যত্তস্যাচিরস্থাযিনস্তেজসঃ কারণাৎ মূসসো মুখম্ ইস্রাযেলীযলোকৈঃ সংদ্রষ্টুং নাশক্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အက္ၐရဲ ရွိလိခိတပါၐာဏရူပိဏီ ယာ မၖတျေား သေဝါ သာ ယဒီဒၖက် တေဇသွိနီ ဇာတာ ယတ္တသျာစိရသ္ထာယိနသ္တေဇသး ကာရဏာတ် မူသသော မုခမ် ဣသြာယေလီယလောကဲး သံဒြၐ္ဋုံ နာၑကျတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:7
38 अन्तरसन्दर्भाः  

tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan|


khrīṣṭa ēkaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpō bhavati|


adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


itthaṁ sati jīvananimittā yājñā sā mama mr̥tyujanikābhavat|


aham āntarikapuruṣēṇēśvaravyavasthāyāṁ santuṣṭa āsē;


yatō'smākaṁ śārīrikācaraṇasamayē maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣō'smākam aṅgēṣu jīvan āsīt|


kintvasmāsu siddhatāṁ gatēṣu tāni khaṇḍamātrāṇi lōpaṁ yāsyantē|


yatō 'smābhiḥ sēvitaṁ khrīṣṭasya patraṁ yūyapēva, tacca na masyā kintvamarasyēśvarasyātmanā likhitaṁ pāṣāṇapatrēṣu tannahi kintu kravyamayēṣu hr̥tpatrēṣu likhitamiti suspaṣṭaṁ|


tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|


tarhyātmanaḥ sēvā kiṁ tatō'pi bahutējasvinī na bhavēt?


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|


aparañca spr̥śyaḥ parvvataḥ prajvalitō vahniḥ kr̥ṣṇāvarṇō mēghō 'ndhakārō jhañbhśa tūrīvādyaṁ vākyānāṁ śabdaśca naitēṣāṁ sannidhau yūyam āgatāḥ|


parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsasō'yaṁ bahutaragauravasya yōgyō bhavati|


tatra ca suvarṇamayō dhūpādhāraḥ paritaḥ suvarṇamaṇḍitā niyamamañjūṣā cāsīt tanmadhyē mānnāyāḥ suvarṇaghaṭō hārōṇasya mañjaritadaṇḍastakṣitau niyamaprastarau,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्