Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तेन वयं नूतननियमस्यार्थतो ऽक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তেন ৱযং নূতননিযমস্যাৰ্থতো ঽক্ষৰসংস্থানস্য তন্নহি কিন্ত্ৱাত্মন এৱ সেৱনসামৰ্থ্যং প্ৰাপ্তাঃ| অক্ষৰসংস্থানং মৃত্যুজনকং কিন্ত্ৱাত্মা জীৱনদাযকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তেন ৱযং নূতননিযমস্যার্থতো ঽক্ষরসংস্থানস্য তন্নহি কিন্ত্ৱাত্মন এৱ সেৱনসামর্থ্যং প্রাপ্তাঃ| অক্ষরসংস্থানং মৃত্যুজনকং কিন্ত্ৱাত্মা জীৱনদাযকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေန ဝယံ နူတနနိယမသျာရ္ထတော 'က္ၐရသံသ္ထာနသျ တန္နဟိ ကိန္တွာတ္မန ဧဝ သေဝနသာမရ္ထျံ ပြာပ္တား၊ အက္ၐရသံသ္ထာနံ မၖတျုဇနကံ ကိန္တွာတ္မာ ဇီဝနဒါယကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:6
45 अन्तरसन्दर्भाः  

tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|


yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|


atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


vastutastu pitā yathā pramitān utthāpya sajivān karōti tadvat putrōpi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karōti|


ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|


aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti


ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē|


adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|


yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|


kintu tadā yasyā vyavasthāyā vaśē āsmahi sāmprataṁ tāṁ prati mr̥tatvād vayaṁ tasyā adhīnatvāt muktā iti hētōrīśvarō'smābhiḥ purātanalikhitānusārāt na sēvitavyaḥ kintu navīnasvabhāvēnaiva sēvitavyaḥ


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


punaśca bhējanāt paraṁ tathaiva kaṁsam ādāya tēnōktaṁ kaṁsō'yaṁ mama śōṇitēna sthāpitō nūtananiyamaḥ; yativāraṁ yuṣmābhirētat pīyatē tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|


tatra likhitamāstē yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|


īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|


paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|


tē kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tēbhyō'pi tasya mahāparicārakaḥ; kintu nirbbōdha iva bhāṣē, tēbhyō'pyahaṁ bahupariśramē bahuprahārē bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśayē ca patitavān|


tēṣāṁ manāṁsi kaṭhinībhūtāni yatastēṣāṁ paṭhanasamayē sa purātanō niyamastēnāvaraṇēnādyāpi pracchannastiṣṭhati|


yatō 'smābhiḥ sēvitaṁ khrīṣṭasya patraṁ yūyapēva, tacca na masyā kintvamarasyēśvarasyātmanā likhitaṁ pāṣāṇapatrēṣu tannahi kintu kravyamayēṣu hr̥tpatrēṣu likhitamiti suspaṣṭaṁ|


akṣarai rvilikhitapāṣāṇarūpiṇī yā mr̥tyōḥ sēvā sā yadīdr̥k tējasvinī jātā yattasyācirasthāyinastējasaḥ kāraṇāt mūsasō mukham isrāyēlīyalōkaiḥ saṁdraṣṭuṁ nāśakyata,


daṇḍajanikā sēvā yadi tējōyuktā bhavēt tarhi puṇyajanikā sēvā tatō'dhikaṁ bahutējōyuktā bhaviṣyati|


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|


purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim


tasya svaprēmnō bāhulyād aparādhai rmr̥tānapyasmān khrīṣṭēna saha jīvitavān yatō'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|


tadvārā khrīṣṭēna bhinnajātīyā anyaiḥ sārddham ēkādhikārā ēkaśarīrā ēkasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|


ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca|


tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|


nūtananiyamasya madhyasthō yīśuḥ, aparaṁ hābilō raktāt śrēyaḥ pracārakaṁ prōkṣaṇasya raktañcaitēṣāṁ sannidhau yūyam āgatāḥ|


anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō


"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|"


anēna taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkr̥tavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lōpō nikaṭō 'bhavat|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्