Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 yūyaṁ sarvvakarmmaṇi mamādēśaṁ gr̥hlītha na vēti parīkṣitum ahaṁ yuṣmān prati likhitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যূযং সৰ্ৱ্ৱকৰ্ম্মণি মমাদেশং গৃহ্লীথ ন ৱেতি পৰীক্ষিতুম্ অহং যুষ্মান্ প্ৰতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যূযং সর্ৱ্ৱকর্ম্মণি মমাদেশং গৃহ্লীথ ন ৱেতি পরীক্ষিতুম্ অহং যুষ্মান্ প্রতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယူယံ သရွွကရ္မ္မဏိ မမာဒေၑံ ဂၖဟ္လီထ န ဝေတိ ပရီက္ၐိတုမ် အဟံ ယုၐ္မာန် ပြတိ လိခိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:9
15 अन्तरसन्दर्भाः  

yuṣmākam ājñāgrāhitvē siddhē sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahē ca|


mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ|


vastutastu bahuklēśasya manaḥpīḍāyāśca samayē'haṁ bahvaśrupātēna patramēkaṁ likhitavān yuṣmākaṁ śōkārthaṁ tannahi kintu yuṣmāsu madīyaprēmabāhulyasya jñāpanārthaṁ|


iti hētōḥ prarthayē'haṁ yuṣmābhistasmin dayā kriyatāṁ|


vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


atō hētōḥ samitīnāṁ samakṣaṁ yuṣmatprēmnō'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|


atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|


yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|


tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्