Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādēśaṁ gantuṁ prasthānam akaravaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সত্যপি স্ৱভ্ৰাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি ৰ্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসৰ্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্ৰস্থানম্ অকৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সত্যপি স্ৱভ্রাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি র্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসর্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্রস্থানম্ অকরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သတျပိ သွဘြာတုသ္တီတသျာဝိဒျမာနတွာတ် မဒီယာတ္မနး ကာပိ ၑာန္တိ ရ္န ဗဘူဝ, တသ္မာဒ် အဟံ တာန် ဝိသရ္ဇ္ဇနံ ယာစိတွာ မာကိဒနိယာဒေၑံ ဂန္တုံ ပြသ္ထာနမ် အကရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:13
16 अन्तरसन्दर्भाः  

tadā sa sarvvān visr̥jya prārthayituṁ parvvataṁ gataḥ|


tataḥ parasparaṁ visr̥ṣṭāḥ santō vayaṁ pōtaṁ gatāstē tu svasvagr̥haṁ pratyāgatavantaḥ|


yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|


ahaṁ tītaṁ vinīya tēna sārddhaṁ bhrātaramēkaṁ prēṣitavān yuṣmattastītēna kim arthō labdhaḥ? ēkasmin bhāva ēkasya padacihnēṣu cāvāṁ kiṁ na caritavantau?


uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ|


pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|


yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyōgaṁ janitavān sa dhanyō bhavatu|


yadi kaścit tītasya tattvaṁ jijñāsatē tarhi sa mama sahabhāgī yuṣmanmadhyē sahakārī ca, aparayō rbhrātrōstattvaṁ vā yadi jijñāsatē tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau cēti tēna jñāyatāṁ|


atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|


anantaraṁ caturdaśasu vatsarēṣu gatēṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānōṁ tītamapi svasaṅginam akaravaṁ|


tatō mama sahacarastītō yadyapi yūnānīya āsīt tathāpi tasya tvakchēdō'pyāvaśyakō na babhūva|


yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्