Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalēna yuṣmān vañcitavān ētat kiṁ kēnacid vaktavyaṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यूयं मया किञ्चिदपि न भाराक्रान्ता इति सत्यं, किन्त्वहं धूर्त्तः सन् छलेन युष्मान् वञ्चितवान् एतत् किं केनचिद् वक्तव्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযং মযা কিঞ্চিদপি ন ভাৰাক্ৰান্তা ইতি সত্যং, কিন্ত্ৱহং ধূৰ্ত্তঃ সন্ ছলেন যুষ্মান্ ৱঞ্চিতৱান্ এতৎ কিং কেনচিদ্ ৱক্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযং মযা কিঞ্চিদপি ন ভারাক্রান্তা ইতি সত্যং, কিন্ত্ৱহং ধূর্ত্তঃ সন্ ছলেন যুষ্মান্ ৱঞ্চিতৱান্ এতৎ কিং কেনচিদ্ ৱক্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယံ မယာ ကိဉ္စိဒပိ န ဘာရာကြာန္တာ ဣတိ သတျံ, ကိန္တွဟံ ဓူရ္တ္တး သန် ဆလေန ယုၐ္မာန် ဝဉ္စိတဝါန် ဧတတ် ကိံ ကေနစိဒ် ဝက္တဝျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacid vaktavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:16
11 अन्तरसन्दर्भाः  

aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


kō'pi yadi yuṣmān dāsān karōti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapōlam āhanti tarhi tadapi yūyaṁ sahadhvē|


mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ēkaṁ nyūnatvaṁ vināparābhyaḥ samitibhyō yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anēna mama dōṣaṁ kṣamadhvaṁ|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|


yūyam asmān gr̥hlīta| asmābhiḥ kasyāpyanyāyō na kr̥taḥ kō'pi na vañcitaḥ|


yatō'smākam ādēśō bhrāntēraśucibhāvād vōtpannaḥ pravañcanāyuktō vā na bhavati|


vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|


yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्