Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ēkaṁ nyūnatvaṁ vināparābhyaḥ samitibhyō yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anēna mama dōṣaṁ kṣamadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 মম পালনাৰ্থং যূযং মযা ভাৰাক্ৰান্তা নাভৱতৈতদ্ একং ন্যূনৎৱং ৱিনাপৰাভ্যঃ সমিতিভ্যো যুষ্মাকং কিং ন্যূনৎৱং জাতং? অনেন মম দোষং ক্ষমধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 মম পালনার্থং যূযং মযা ভারাক্রান্তা নাভৱতৈতদ্ একং ন্যূনৎৱং ৱিনাপরাভ্যঃ সমিতিভ্যো যুষ্মাকং কিং ন্যূনৎৱং জাতং? অনেন মম দোষং ক্ষমধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 မမ ပါလနာရ္ထံ ယူယံ မယာ ဘာရာကြာန္တာ နာဘဝတဲတဒ် ဧကံ နျူနတွံ ဝိနာပရာဘျး သမိတိဘျော ယုၐ္မာကံ ကိံ နျူနတွံ ဇာတံ? အနေန မမ ဒေါၐံ က္ၐမဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:13
7 अन्तरसन्दर्भाः  

tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt|


yuṣmāsu yō'dhikārastasya bhāginō yadyanyē bhavēyustarhyasmābhistatō'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tēnādhikārēṇa na vyavahr̥tavantaḥ kintu khrīṣṭīyasusaṁvādasya kō'pi vyāghātō'smābhiryanna jāyēta tadarthaṁ sarvvaṁ sahāmahē|


sāṁsārikaśramasya parityāgāt kiṁ kēvalamahaṁ barṇabbāśca nivāritau?


paśyata tr̥tīyavāraṁ yuुṣmatsamīpaṁ gantumudyatō'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mr̥gayē kintu yuṣmānēva, yataḥ pitrōḥ kr̥tē santānānāṁ dhanasañcayō'nupayuktaḥ kintu santānānāṁ kr̥tē pitrō rdhanasañcaya upayuktaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्