Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇō manyāmahē tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinōmi sā pragalbhatā samāgatēna mayācaritavyā na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মম প্ৰাৰ্থনীযমিদং ৱযং যৈঃ শাৰীৰিকাচাৰিণো মন্যামহে তান্ প্ৰতি যাং প্ৰগল্ভতাং প্ৰকাশযিতুং নিশ্চিনোমি সা প্ৰগল্ভতা সমাগতেন মযাচৰিতৱ্যা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মম প্রার্থনীযমিদং ৱযং যৈঃ শারীরিকাচারিণো মন্যামহে তান্ প্রতি যাং প্রগল্ভতাং প্রকাশযিতুং নিশ্চিনোমি সা প্রগল্ভতা সমাগতেন মযাচরিতৱ্যা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မမ ပြာရ္ထနီယမိဒံ ဝယံ ယဲး ၑာရီရိကာစာရိဏော မနျာမဟေ တာန် ပြတိ ယာံ ပြဂလ္ဘတာံ ပြကာၑယိတုံ နိၑ္စိနောမိ သာ ပြဂလ္ဘတာ သမာဂတေန မယာစရိတဝျာ န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:2
12 अन्तरसन्दर्भाः  

yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|


tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthē nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyantē|


yē śārīrikācāriṇastē śārīrikān viṣayān bhāvayanti yē cātmikācāriṇastē ātmanō viṣayān bhāvayanti|


ētādr̥śī mantraṇā mayā kiṁ cāñcalyēna kr̥tā? yad yad ahaṁ mantrayē tat kiṁ viṣayilōka̮iva mantrayāṇa ādau svīkr̥tya paścād asvīkurvvē?


daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahē, kintvaparasya kasyacid yēna pragalbhatā jāyatē tēna mamāpi pragalbhatā jāyata iti nirbbōdhēnēva mayā vaktavyaṁ|


atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|


pūrvvaṁ yē kr̥tapāpāstēbhyō'nyēbhyaśca sarvvēbhyō mayā pūrvvaṁ kathitaṁ, punarapi vidyamānēnēvēdānīm avidyamānēna mayā kathyatē, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्