Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যতঃ খ্ৰীষ্টস্য ক্লেশা যদ্ৱদ্ বাহুল্যেনাস্মাসু ৱৰ্ত্তন্তে তদ্ৱদ্ ৱযং খ্ৰীষ্টেন বহুসান্ত্ৱনাঢ্যা অপি ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যতঃ খ্রীষ্টস্য ক্লেশা যদ্ৱদ্ বাহুল্যেনাস্মাসু ৱর্ত্তন্তে তদ্ৱদ্ ৱযং খ্রীষ্টেন বহুসান্ত্ৱনাঢ্যা অপি ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတး ခြီၐ္ဋသျ က္လေၑာ ယဒွဒ် ဗာဟုလျေနာသ္မာသု ဝရ္တ္တန္တေ တဒွဒ် ဝယံ ခြီၐ္ဋေန ဗဟုသာန္တွနာဎျာ အပိ ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:5
13 अन्तरसन्दर्भाः  

yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


paścāt hē śaula hē śaula kutō māṁ tāḍayasi? svaṁ prati prōktam ētaṁ śabdaṁ śrutvā


ataēva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭēna sahādhikāriṇaśca bhavāmaḥ; aparaṁ tēna sārddhaṁ yadi duḥkhabhāginō bhavāmastarhi tasya vibhavasyāpi bhāginō bhaviṣyāmaḥ|


tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalatō'haṁ kēnāpi prakārēṇa na lajjiṣyē kintu gatē sarvvasmin kālē yadvat tadvad idānīmapi sampūrṇōtsāhadvārā mama śarīrēṇa khrīṣṭasya mahimā jīvanē maraṇē vā prakāśiṣyatē|


khrīṣṭād yadi kimapi sāntvanaṁ kaścit prēmajātō harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kr̥pā vā jāyatē tarhi yūyaṁ mamāhlādaṁ pūrayanta


yatō hētōrahaṁ khrīṣṭaṁ tasya punarutthitē rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mr̥tyōrākr̥tiñca gr̥hītvā


tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|


āntiyakhiyāyām ikaniyē lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścōpadravān aham asahē sarvvamētat tvam avagatō'si kintu tatsarvvataḥ prabhu rmām uddhr̥tavān|


kintu khrīṣṭēna klēśānāṁ sahabhāgitvād ānandata tēna tasya pratāpaprakāśē'pyānanandēna praphullā bhaviṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्