Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 ētadarthamasmatkr̥tē prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kr̥tē bahubhi ryācitō yō'nugrahō'smāsu varttiṣyatē tatkr̥tē bahubhirīśvarasya dhanyavādō'pi kāriṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 एतदर्थमस्मत्कृते प्रार्थनया वयं युष्माभिरुपकर्त्तव्यास्तथा कृते बहुभि र्याचितो योऽनुग्रहोऽस्मासु वर्त्तिष्यते तत्कृते बहुभिरीश्वरस्य धन्यवादोऽपि कारिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 এতদৰ্থমস্মৎকৃতে প্ৰাৰ্থনযা ৱযং যুষ্মাভিৰুপকৰ্ত্তৱ্যাস্তথা কৃতে বহুভি ৰ্যাচিতো যোঽনুগ্ৰহোঽস্মাসু ৱৰ্ত্তিষ্যতে তৎকৃতে বহুভিৰীশ্ৱৰস্য ধন্যৱাদোঽপি কাৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 এতদর্থমস্মৎকৃতে প্রার্থনযা ৱযং যুষ্মাভিরুপকর্ত্তৱ্যাস্তথা কৃতে বহুভি র্যাচিতো যোঽনুগ্রহোঽস্মাসু ৱর্ত্তিষ্যতে তৎকৃতে বহুভিরীশ্ৱরস্য ধন্যৱাদোঽপি কারিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧတဒရ္ထမသ္မတ္ကၖတေ ပြာရ္ထနယာ ဝယံ ယုၐ္မာဘိရုပကရ္တ္တဝျာသ္တထာ ကၖတေ ဗဟုဘိ ရျာစိတော ယော'နုဂြဟော'သ္မာသု ဝရ္တ္တိၐျတေ တတ္ကၖတေ ဗဟုဘိရီၑွရသျ ဓနျဝါဒေါ'ပိ ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:11
15 अन्तरसन्दर्भाः  

kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta|


ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānuुgrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|


yuṣmadarthaṁ prārthanāṁ kr̥tvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prēma kāriṣyatē|


yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścōpakārēṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|


hē bhrātaraḥ, śēṣē vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabhō rvākyaṁ yuṣmākaṁ madhyē yathā tathaivānyatrāpi pracarēt mānyañca bhavēt;


tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|


aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yatō vayam uttamamanōviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्