Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 yataḥ katipayā lōkāstāṁ vidyāmavalambya viśvāsād bhraṣṭā abhavana| prasādastava sahāyō bhūyāt| āmēn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতঃ কতিপযা লোকাস্তাং ৱিদ্যামৱলম্ব্য ৱিশ্ৱাসাদ্ ভ্ৰষ্টা অভৱন| প্ৰসাদস্তৱ সহাযো ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতঃ কতিপযা লোকাস্তাং ৱিদ্যামৱলম্ব্য ৱিশ্ৱাসাদ্ ভ্রষ্টা অভৱন| প্রসাদস্তৱ সহাযো ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတး ကတိပယာ လောကာသ္တာံ ဝိဒျာမဝလမ္ဗျ ဝိၑွာသာဒ် ဘြၐ္ဋာ အဘဝန၊ ပြသာဒသ္တဝ သဟာယော ဘူယာတ်၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yataH katipayA lOkAstAM vidyAmavalambya vizvAsAd bhraSTA abhavana| prasAdastava sahAyO bhUyAt| AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:21
13 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|


tathā kr̥tsnadharmmasamājasya mama cātithyakārī gāyō yuṣmān namaskarōti| aparam ētannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaikō bhrātā tāvapi yuṣmān namaskurutaḥ|


ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|


viśvāsaṁ satsaṁvēdañca dhārayasi ca| anayōḥ parityāgāt kēṣāñcid viśvāsatarī bhagnābhavat|


kēcit janāśca sarvvāṇyētāni vihāya nirarthakakathānām anugamanēna vipathagāminō'bhavan,


yatō'rthaspr̥hā sarvvēṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kēcid viśvāsād abhraṁśanta nānāklēśaiśca svān avidhyan|


mr̥tānāṁ punarutthiti rvyatītēti vadantau kēṣāñcid viśvāsam utpāṭayataśca|


prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugrahō bhūyāt| āmēn|


mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|


anugrahō yuṣmākaṁ sarvvēṣāṁ sahāyō bhūyāt| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्